Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
३७-४१ 1 चन्द्रषिमहत्तरकृतं सप्ततिकाप्रकरणम् ।
२३९ 'मिश्रादिपु' मिश्रप्रभृतिषु गुणस्थानकेषु अप्रमत्तगुणस्थानकापर्यन्तेषु 'निवृत्तौ' च अपूर्वकरणे च अपूर्वकरणाद्धायाः प्रथमे सङ्घय यतमभागे चेत्यर्थः, परतो निद्राद्विकबन्धव्यवच्छेदेन पड्विधबन्धासम्भवात् , तत एतेषु पड्विधो बन्धश्चतुर्विधः पञ्चविधो वा उदयः नवविधा सत्तेति द्वौ विकल्पो। "चउबंध तिगे चउ पण नस" तिं इहापूर्वकरणादायाः प्रथमे सङ्ख्य यतमे भागे मते सति निद्रा-प्रचलयोर्वन्धव्यवच्छेदो भवति, ततोऽत ऊर्ध्वमपूर्वकरणेऽपि चतुर्विध एव बन्धः । ततः 'त्रिके' अपूर्वकरणा-ऽनिवृत्तिबादर-सूक्ष्मसम्परायरूपे चतुर्विधो बन्धश्चतुर्विधः पञ्चविधो वा उदयः, "नवंस' इति नवविधा सत्तेति प्रत्येकं हो हो विकल्पो, अंश इति सत्ताऽभिधीयते । एतच्चोक्तमुपशपश्रेणीमधिकृत्य, क्षपक श्रेण्यां गुणस्थानकत्रयेऽपि पञ्चविधस्योदयस्य सूक्ष्मसम्पराये च नव विधायाः सत्ताया अप्राप्यमाणत्वात् 'दुसु जुयल छ स्संत" त्ति इह क्षपकरण्यामनिवृत्तिबादरसम्परायाद्धायाः सङ्ख्य यतमेषु भागेषु गतेषु सत्सु एकस्मिन भागे सङ्खये यतमेऽवतिष्ठमाने स्त्यानद्धित्रिकस्य सत्ताव्यवच्छेदो भवति, ततस्तदनन्तरमनिवृत्तिबादरेऽपि पड्विधैव सत्ता भवति, तत आह-"दुसु" ति 'द्वयोः' अनिवृत्तिबादर-सूक्ष्मसम्पराययोयुगलमिति बन्धउदयावुच्यते । चतुरिति चानुवर्तते, ततश्चतुर्विधो बन्धश्चतुर्विध उदयः “छ स्संत" त्ति पविधा सत्ता । अत्र पश्चविध उदयो न प्राप्यते, क्षपकाणामत्यन्तविशुद्धतया निद्राहिकस्योदयाभावात् । उक्तं च कर्मप्रकृतिचूर्णावुदीरणाकरणे---
'इंदियपञ्जत्तीए अणंतरे समए सव्यो वि निदापयलमुदीरगो भवइ, नवरं खीणकसायखवगे मोतणं, तेसि उदओ नत्थि नि काउं ।।४०।।
उवसंते चउ पण नव, खोणे चउरुदय छच्च चउ संतं । 'उपशान्ते' उपशान्तमोहे बन्धो न भवति, तस्य सूक्ष्मसम्पराये एव व्यवच्छिन्नत्वात्, ततः केवलश्चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता। उपशम'कोपशान्तमोहा यत्यन्तविशुद्धा न भवन्ति, ततस्तेषु निद्राद्विकस्याप्युदयः सम्भवति 'क्षीणे' क्षीणमोहे चतुर्विध उदयः पविधा सत्ता, एष विकल्पो द्विचरमसमयं यावत् । चरमसमये तु निद्रा-प्रचलयोः सत्ताव्यवच्छेदाद् अयं विकल्पः-चतुर्विध उदयश्चतुर्विधा सत्ता ।। ___वेयणियाउयगोए, विभाज
वेदनीयाऽऽयु-गोत्राणां बन्ध-उदय सत्तास्थानानि यथागमं गुरुस्थानकेषु विभजेत्' विकल्पयेत् ।
इन्द्रियपर्याप्त्या अनन्त रे समये सर्वाऽपि निद्रा-प्रचलयोरुदीरको भवति, नवरं क्षीणःजाय-क्षपकान मुक्त्वा , तेषामुदयो नास्तीति कृत्वा ।। २ त. म००मके उप० ।।

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602