Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
१८२
मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं
[ गाथाः
दारभ्य क्षीणमोहगुणस्थानकद्विचरमसमयं यावदवसेयम् । चतुष्प्रकृत्यात्मकं त्वेकसामयिकम्, क्षीणकषायचरमसमयभावित्वादिति ।
उदयस्थाने पुनर्द्वे भवतः, तद्यथा - चतस्रः पञ्च च । तत्र चतस्रश्चक्षुर्दर्शनावरणाऽचक्षुर्दर्शनावरणा-ऽवधिदर्शनावरण केवलदर्शनावरणरूपाः । एतासां च समुदायो ध्रुवोदय इति एकं प्रकृतिस्थानम् एतासु च चतसृषु मध्ये निद्रादीनां पञ्चानां प्रकृतीनां मध्याद् अन्यतमस्यां प्रकृतौ प्रक्षिप्तायां पञ्च । न हि निद्रादयो द्वित्रादिका युगपदुदयमायान्ति किन्त्वेकस्मिन् काले एकैवान्यतमा काचित् । निद्रादयश्च ध्रुवोदया न भवन्ति, कालादिसापेक्षत्वात् । अत इदं पञ्च प्रकृत्यात्मकमुदयस्थानं कदाचिद् लभ्यते ।। ७ ।।
तदेवमुक्तानि दर्शनावरणस्य बन्ध-उदय सत्ता अधिकृत्य प्रकृतिस्थानानि । सम्प्रति संवेधमभिधित्सुराह-
य
11 4 11
बोयावरणे नवबंधगेसु चउ पंच उदय नव संता । छच बंधे चेवं, च बंधुदए छलंसा उवरयबंधे च पण, नवंस चउरुदय उच्च चउसंता । द्वितीयावरणं-दर्शनावरणं तस्मिन् द्वितीयावरणे 'नवबन्धकेषु' सकलदर्शनावरणोत्तरप्रकृतिबन्धकेषु मिथ्यादृष्टि सासादनेषु " चउ पंच उदय" त्ति उदयश्चतुर्विधः पञ्चविधो वा । तत्र चतुर्विधश्चक्षुदर्शनावरणा-ऽचक्षुर्दर्शनावरणा-ऽवधिदर्शनावरण केवलदर्शनावरणरूपः । स एव निद्रापञ्चकसत्कान्यतमप्रकृतिप्रक्षेपात् पञ्चविधः । सत्तामधिकृत्य पुनः प्रकृतिस्थानं 'नव' नवप्रक्रत्यात्मकम् । तदेवं नवविधबन्धकेषु द्वौ विकल्पौ दर्शितौ तद्यथा - नवविधो वन्धचतुर्विध उदय नवविधा सत्ता, एप विकल्पो निद्रोदयाभावेः निद्रोदये तु नवविधो बन्धः पञ्चविध उदयो नवविधा सत्ता । “छच्चउबंधे चेयं" ति पड्बन्धे चतुर्थन्धे च 'एवं' पूर्वोक्तप्रकारेण उदय-सत्तास्थानानि वेदितव्यानि । इदमुक्तं भवति ये षड्विधवन्धकाः सम्यग्मिथ्यादृष्टि अविरतसम्यग्दृष्टिदेश विरत- प्रमत्ता ऽप्रमत्ताः कियत्कालमपूर्वकरणाञ्च तेषां चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता । एतेन च द्वौ विकल्पौ दर्शितौ, तद्यथा - पड्विधो बन्धचतुर्विध उदयः नवविधा सत्ता, अथवा पड्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एतौ च द्वौ विकल्पौ क्षपकं मुक्त्वाऽन्यत्र सर्वत्रापि प्राप्येते । क्षपके त्वेक एव विकल्पः, तद्यथा- पड्विधो वन्धचतुर्विध उदयो नवविधा सत्ता | क्षपकस्य हि अत्यन्तविशुद्धत्वेन निद्रा प्रचलयोनंदियः सम्भवति । तदुक्तं सत्कर्मग्रन्थे
,
१ सं० १ ० ०नके द्विच० ॥ २ सं ० ०पाः । तासां च ।। ३ म० मुद्रि० इति कृत्वा एक प्रकृ० ॥ ४ सं० २ ० म० छ० व्यादिका ॥। ५ सं १ त० ०कल्पौ दर्शयति त० ॥ ६ सं० १ ० ० पकत्वे त्वे० ॥

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602