Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 61
________________ कर्मस्तवनामा द्वितीयः कर्मग्रन्थः । वा सन्नुपदशमण्य दर्शनमोहत्रितयमुपशमयति, तदुपशमानन्तरं प्रमत्ताप्रमत्तगुणस्थानपरिवृत्तिशतानि कृत्वा ततोऽपूर्वकरणगुणस्थानोत्तरकालमनिवृत्तिबादरसम्परायगुणस्थाने चारित्रमोहनीयस्य प्रथमं नपुंसकवेदमुपशमयति, तत: स्त्रीवेदमित्यादि यावत् सूक्ष्मसंपरायगुणस्थाने सज्वलनलोभमुपशमयतीति, तदेवमन्येष्वपि गुणस्थानेषु क्वापि कियतां कषायाणामुपशान्त्वत्सम्भवादतस्तद्रूचवच्छेदार्थं वीतरागग्रहणम् ॥१३॥ क्षीणकषायवीतरागच्छद्मस्थगुणस्थानं । तत्रानन्तानुबन्धिकषायान् प्रथममविरतसम्यगहप्याद्यप्रमत्तान्तगुणस्थानेषु क्षपयति, दर्शनत्रितयं चैतेष्वेव गुणस्थानकेषु क्षपयति । इत्येवं यावत् सज्वलनलोभं सूक्ष्मसंपरायगुणस्थाने, तदेवमन्येष्वपि सरागेषु क्षीणकषायव्यपदेश: सम्भवति, अतस्तद्वयबच्छेदार्थं वीतरागग्रहणम् ।।१२।। वीर्यान्तरायक्षपक्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमात्मनो वीर्यं योगः । स द्विधा-→स. करणोऽकरणश्च । तत्रालेश्यस्य केवलिनः कृत्स्नयो यदृश्ययोरर्थयो: केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिमो वीर्यविशेष: सोऽकरणः, स च नेहाधिक्रियते । यस्तु मनोवाकायकरणसाधन: स सकरणस्तेनेहाधिकारः । तत्र कायिकः चक्रमणनिमेषोन्मेषादौ, वाचिको देशनादौ, मानसो मन:पर्यायज्ञानिभिरनुत्तरसुरादिर्भिवा मनसा पृष्टस्य सतो मनसैव देशनायां, ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनपर्यायज्ञानेनाऽवधिज्ञानेन च पश्यन्ति, ततस्तद्वारेण पृष्टमर्थमवगच्छन्ति । सह योगेन वर्त्तत इनि सयोगः सयोगीति वा, स चासौ केवली च सयोगिकेवली, तस्य गुणस्थानम् ॥१३|| नास्ति योगोऽस्येत्ययोगी, स त्रिविधोऽपि योग: प्रत्येकं द्विविधः सूक्ष्मो बादरश्च । तत्र केवलोत्पत्तेत्तकालमन्तर्मुहूर्तावशेषायुष्क: सयोगिकेवली प्रथमं बादरकाययोगेन बादरवाग्मनोयोगी निरुणद्धि, ततः सूक्ष्मकाययोगेन बादरं काययोगं निरुणद्धि, ततश्च सर्वबादरयोगनिरोधनान्तरं सूक्ष्मक्रियमनिवृत्तिशुक्लध्यानं ध्यायन् सूक्ष्मकाययोगेन सूक्ष्मवाग्मनोयोगी निरुणद्धि, ततस्तमेव सूक्ष्मकाययोग स्वात्मनैव निरुणद्धि । तत: समुच्छिन्नक्रियमप्रतिपानिशुक्लध्यानं ध्यायन् हस्वपञ्चाक्षरोच्चारणकालमात्रं शैलेशीकरणप्रविष्टो भवति, शीलस्य-योगलेश्याकलङ्कविप्रमुक्तस्य यथाख्यातचारित्रलक्षणस्य य ईशः स शीलेश:, तस्येयं शैलेशी-त्रिभागेन स्वदेहावगाहनायामात्मनोऽत्यन्तस्थिरावस्थितिरित्यर्थः, तस्यां करणं पूर्वरचितशैलेशीसमयसमानगुणश्रेणीकस्य वेदनीयनामगोत्राख्यस्याऽयातिकर्मत्रितयस्यासंख्येयगुणया श्रेण्यायु:

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220