Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 197
________________ सप्ततिकाप्रकरणम् विकल्पा योगगुणिताः प्राप्यन्ने। प्रति गुणस्थानकं चैवं->मिथ्यादृष्टाबुदयभङ्गाः ८, चतुर्विशत्या गुणिना जातमिदं १९२, नव योगा: पूर्ववत्, दशमो वैक्रियकाययोगो, एवं दशभिर्गुण्यते जाते १९२० | तथा वैक्रियमिश्रादियोगत्रये प्रत्येकं ४ चतुर्विंशतय: २४ गुणिता जातं ९६, वैक्रियमिश्रादित्रयगुणितं जातं २८८, पूर्वराशौ क्षिप्तं जातं २२०८ । सासादने ४ उदयभङ्गाः, २४ गुणिता जानं ९६, १२ योगैर्गुणितं जातं ११५२, सासादनस्य वैक्रियमिश्रस्थरय ४ भङ्गास्तत्र नपुंसकवेदो न स्यात्ततः प्रत्येकं १६ भङ्गास्तैः ४ गुण्यन्ते जातं ६४, एतत्पूर्वराशौ क्षिप्तं जातं १२१६, एवं मिश्राविष्वपि पूर्वोक्तानुसारेण ज्ञेयम्। अधुना पदवृन्दानि योगगुणितानि भाज्यन्ते, तत्रोदयपदप्ररूपणार्थमिय मन्तर्भाष्यगाथा 'अट्वी बत्तीसं बत्तीसं सहिमेव बावन्ना। चोयालं चोयालं वीसा वि य मिच्छमाईसु . [ ] मिथ्यादृष्टयादिप्वपूर्वकरणपर्यवसानेषु यथासंख्यमष्टपष्टयादिसंख्यानि उदयपदानि भवन्ति, सर्वसंख्यया ३५२ । एतानि तुलिका निगतानीति तुशिला गुसे, जालानि४४८ । द्विकोदयाः १२ द्वाभ्यां गुण्यन्ते जाताश्चतुर्विंशतिरेकोदयपदानि ५, सर्वसंख्यया २९ । सा च पूर्वराशौ प्रक्षिप्यते, ततो जातानि ८४७७। एतानि वाग्योगचतुष्टयमनोयोगचतुष्टयौदारिककाययोगसहितानि प्राप्यन्ते इति नवभिर्गुण्यन्ते जातानि ७६२९३ । एवमन्येष्वपि योगेषु पूर्वोक्तानुसारेण भावनीयं, सर्वसङ्ख्यया ९५७१७ योगगुणितानि पदवृन्दानि भवन्ति। सम्प्रत्युपयोगगुणिता उदयभगा भाव्यन्ते-तत्र मिथ्यादृष्टौ सास्वादने च प्रत्येकं पञ्च पञ्च उपयोगाः। मिश्राबिरतदेशबिरतानां ६ । प्रमत्तादीनां सूक्ष्मसम्परायान्तानाम् ७। मिध्यादृष्टयादिषु चतुर्विंशतिगता उदयस्थानविकल्पा अष्टसंख्यादिका ये प्रागुक्तास्ते यथायोगमुपयोगैर्गुण्यन्ते, ततो जातानि सर्वसंख्यया ३२० । ये त्वाचार्या मिश्रेऽपि मत्यज्ञान-श्रुताज्ञान-विभाज्ञान-चक्षुर्दर्शनाऽचक्षुर्दर्शनरूपान् पञ्चैवोपयोगानिच्छन्ति तेषां मते ३१६ । एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते ततो जातानि ७६८०, मतान्तरेण ७५८४ । ततो द्विकोदयभगाः १२ एकोदयभड्गाः [५] । सर्वे मिलिता: १७, ते सप्तभिर्गुण्यन्ते जातं ११९, तत्पूर्वराशौ प्रक्षिप्यते, ततः पूर्वराशिर्जातः ७७९९, मतान्तरेण ७७०३ । एतावन्त उपयोगगुणिता उदयभङ्गाः । सम्प्रति पदवृन्दानि उपयोगगुणितानि भाव्यन्ते तत्रोदयस्थानपदानि चतुर्विंशतिगतानि 'अट्टी बत्तीस [अन्तर्भाष्यगाथा] इत्यादिना यानि प्रागुक्तानि तानि यथायोगमुपयोगैगुण्यन्ते, जातानि १- माथेयं चूर्णिकृद्धिान्त ष्पगापातया निर्दिष्टा ।

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220