Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुणरत्नसूरिविरचित-अवमूर्युपेत अवरोर की प्रामाश्य चोय नव नामे । वेएइ अजोगिजिणो उकोस जहन्न एक्कारं ॥७॥ अन्न० सर्वसंख्यया १२ प्रकृतीवेदयतेऽयोगी । जघन्येन ११ तीर्थकरवर्जा द्रष्टव्या ॥७१|| नव नामप्रकृतीराहमणुयगइ जाइ तस बायरं च पज्जत्तसुभगमाइज्ज। जसकित्ती तित्थयरं नामस्स हवंति नव एया ॥७२॥ मणु० स्पष्टा ॥७२॥ अत्रैवमतान्तरमाहतच्चाणुपुब्बिसहिया तेरस भवसिद्धियस्स चरिमम्मि। संतंसगमुक्कोसं जएनयं बारस हवंति ॥७३॥
तच्चाः तृतीयानुपूर्वी=मनुष्यानुपूर्वी, तया सहिताः १२ प्रकृतय एवं त्रयोदश सत्यो भवसिद्धिकस्य=[तद्भवमोक्षगामिनः, 'संत सग'त्ति] सत्कर्मोत्कृष्टं स्याज्जयन्यं पुनः १२ प्रकृतयस्तीर्थोना द्रष्टव्याः ||७३||
अथ कस्मात् एवमिच्छन्तीत्यत आहमणुयगइ सहगयाओ भवखित्तविवागजीववागत्ति। वेणियन्नयरुच्चं च चरिम भवियस्स खीयंति ॥७४।।
मणु० [मनुष्यगत्या सह यासां उदयस्ता मनुजगनि सहगता। भवविपाका नरायुः, क्षेत्रविपाका मनुजानुपूर्वी, शेषा नब जीवविपाकाः, अन्यतरवेदनीयमुच्चैर्गोत्रं च, सर्वसंख्यया त्रयोदश प्रकृतपश्चरमसमये श्रीयन्ते।] अन्ये [पूर्वमतानुसारिणः] पुनराहुः→ मनुष्यानुपूर्व्या द्विचरमसमय एव सत्ताव्यवच्छेदः, उदयाभावात्। उदयबतीनां हि स्तिबुकसङ्क्रमाभावान् स्वस्वरूपेण चरमसमये दलिक दृश्यत एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः। आनुपूर्वीनाम्नां चतुर्णामपि क्षेत्रविपाकितया
.

Page Navigation
1 ... 214 215 216 217 218 219 220