Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सप्ततिकाप्रकरणम्
भवान्तरालगतावेवोदयस्तेन न भवस्थस्य तदुदयसम्भवः । तदसम्भवाच्चाऽयोग्यवस्थाद्विचरमसमय एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेदः ।
इत्थं चानेके कर्मक्षयं कृत्वा लोकान्ते गताः सन्तः सिद्धिसुखमनुभवन्ति ॥७४ ||
तथा वाह्
अह सुइयसयलजगसिहरमरूपनिरुवमसहावसिद्धिसुहं । अनिहणमब्बाबाई तिरयणसारं अणुहवंति ॥ ७५ ॥
अहः अथेति कर्मक्षयादनन्तरं शुचिकं न रागादिदोषव्यामिश्रं [ जगच्छिखरं सकलसांसारिकसुखनिकुरुम्बशेखरभृतं ] त्रिरत्नसारं ज्ञानादीनां सारं फलं [ सिद्धिसुखं तत्र गता वेदयन्ति ] ॥७५॥ इह बन्धादीनां संवैधश्चिन्तितः । सोऽपि सामान्येन ततो विशेष जिज्ञासाया
मतिदेशमाह
१७९
दुरहिगमनिउणपरमत्थरु र बहुभंगदिट्टिवायाओ । अत्था अणुसरियब्वा बंधोदयसंतकम्माणं ॥ ७६ ॥ जो जत्थ अपडिपुन्नो अत्यो अप्पागमेण बद्धो त्ति । तं खमिकण बहुसुया पूरेऊणं परिकहंतु ॥७७॥ दुर० जो० स्पष्टे ||७६|| ७७
इति सप्तत्यवचारः समाप्ता ॥छ

Page Navigation
1 ... 215 216 217 218 219 220