SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् भवान्तरालगतावेवोदयस्तेन न भवस्थस्य तदुदयसम्भवः । तदसम्भवाच्चाऽयोग्यवस्थाद्विचरमसमय एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेदः । इत्थं चानेके कर्मक्षयं कृत्वा लोकान्ते गताः सन्तः सिद्धिसुखमनुभवन्ति ॥७४ || तथा वाह् अह सुइयसयलजगसिहरमरूपनिरुवमसहावसिद्धिसुहं । अनिहणमब्बाबाई तिरयणसारं अणुहवंति ॥ ७५ ॥ अहः अथेति कर्मक्षयादनन्तरं शुचिकं न रागादिदोषव्यामिश्रं [ जगच्छिखरं सकलसांसारिकसुखनिकुरुम्बशेखरभृतं ] त्रिरत्नसारं ज्ञानादीनां सारं फलं [ सिद्धिसुखं तत्र गता वेदयन्ति ] ॥७५॥ इह बन्धादीनां संवैधश्चिन्तितः । सोऽपि सामान्येन ततो विशेष जिज्ञासाया मतिदेशमाह १७९ दुरहिगमनिउणपरमत्थरु र बहुभंगदिट्टिवायाओ । अत्था अणुसरियब्वा बंधोदयसंतकम्माणं ॥ ७६ ॥ जो जत्थ अपडिपुन्नो अत्यो अप्पागमेण बद्धो त्ति । तं खमिकण बहुसुया पूरेऊणं परिकहंतु ॥७७॥ दुर० जो० स्पष्टे ||७६|| ७७ इति सप्तत्यवचारः समाप्ता ॥छ
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy