SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १८३ गुणरत्नसूरिविरचित्त-अवचूर्युपेतः [लिपिकृत्प्रशस्ति:] सं. १४६६ वर्षे मार्गसिर सुदि १२ लिखिता । पुस्करज्ञातीविग्रेण अनन्लेन । भारीसांपावास्तव्य । [अवचूणिकृत्पअशस्ति:] श्रीमत्तपागणनभोर्कयुगोत्तमाभश्रीदेवसुन्दरगुरूत्तमपादुकानां। शिष्यैर्जिनागमसुधाम्बुधिलीनचित्तैः श्रीसूरिराजगुणरलमुनीन्द्रचन्द्रैः ॥१॥ नन्देषुमनुमिने १४५९७ब्दे कर्मग्रन्थावचूर्णिरियमरचि । श्रीदेवेन्द्रगणेभरकृतविवृत्तेः स्वान्यहितहेतोः ॥२॥ इति श्रीगुणरत्नसूरिकृतकर्मग्रन्धावचूर्णिः सम्पूर्णा ॥छ॥श्रीः।।३॥ ATINyyy+4+Thyr. 7.4911.4J.49+4yony I.mp. +15+++ 1५1५+ ५ + krrhyt+ ++ +++ ++ 11.4Iy91.7 ++hai+ I 11... ॥ इति श्रीगुणरत्नसूरिविरचिता कर्मग्रन्थषट्कावचूर्णिः समाप्ता ॥ ITH ++ 141 -1 -1 4I...-...-...-.111...4Iyx.nxpl-14441mIIM -11.. ... . ... .. .. hnuyi . riyl. . . .५५+ + + 11. . .* Hity+++4404T11 ५ + ५+4 ...+HL . १. ०रिय श्री... विवृत्तः... हेतोः ॥ इति सप्ततिकावचूरिः सम्पूर्णा ।।छ।।छ।। परमगुरुश्रीमुनिसुन्दरसूरि: ।छ:छ||-ला०/ रियं कृता श्री... वृत... हेतोः ।। इति सप्ततिकायचूरि: सम्पूर्णा ||पा०||
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy