Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सप्ततिकाप्रकरणम् यावत्क्षीणकषायाद्धायाः संख्येयभागा गताः स्युः, एकः संख्येयभागोऽवतिष्ठते । तस्मिंश्च ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्तरायपञ्चकनिद्राद्विकरूपाणां १६प्रकृतीनां स्थिनिसत्कर्माऽपवर्त्य क्षीणकषायाद्धासमं करोति, ततस्तानि १६ कर्माणि क्षपकस्य निद्राया उदयाभावान्निद्राद्रिकहीनानि वेदयते याबक्षीणकषायाद्धाया द्विचरमसमयस्तस्मिंश्च निद्राद्रिक स्वरूपसत्तापेक्षया श्रीणं, १४ शेषकर्मणां चरमसमये क्षयः ।।६८।।
तथा चाहखीणकसायदचरिमे निद्दा पयला यह णइ छउमत्थो । आवरणमंतराए छउमत्थो चरिमसमयम्मि ॥६९॥
स्पष्टा । ततोऽनन्तरसमये सयोगिकेवली स्थात् । नतः स सूक्ष्मांक्रयाप्रतिपातिध्यानमारोहति, तत्र वर्तमानः सन्नायुर्वर्जानि सर्वाण्यपि भवोपग्राहिकर्माणि तावदपवर्तयति यावत्सयोग्यवस्थाचरमसमयस्तस्मिंश्चौदारिकनैजसकार्मणसंबद्धबन्धन-संघातनसंस्थानषट्काद्यसंहननौदारिकाङ्गोपाङ्गवर्णादिचतुष्कागुरुलयूपघातगतिद्विकप्रत्येकस्थिरास्थिरशुभाशुभ[सुस्वरदुःस्वर] निर्माणनाम्नामुदयोदीरणाव्यवच्छेदस्ततोऽनन्तरसमयेऽयोगिकेबली सन् भवोपग्राहिकर्मक्षपणाय व्युपरतक्रियमप्रतिपातिध्यानमारोहति । तत्र यान्युदयवन्ति कर्माणि तान्यनुभवन् क्षपयत्यनुदयवन्ति च वेद्यमानासु प्रकृतिषु सङ्क्रमयन् वेदयमानस्तावद् यावदयोग्यवस्थाद्विचरमसमयः ||६९||
तत्रैताः क्षीयन्ते । देवगइसहगयाओ दुचरमसमयभवियम्मि खीयंति । सविवागेयरनामा, नीयागोयं पि तत्थेव ॥७॥
देव देवगत्या सह गता एता वैक्रियाहारकशरीरबन्धनसङ्घाताङ्गोपाङ्गदेवानुपूर्व्यस्तथा सविपाका: सोदया, इतरा=अनुदयवत्यश्चेमा-→औदारिक-तैजस-कार्मणशरीरबन्धनसवातसंस्थानषट्कसंहननषट्कौदारिकाङ्गोपाङ्ग-वर्णादिचतुष्कमनुजानुपूर्वीपराघानोपघातागुरुलघुगतिद्विकप्रत्येकापर्याप्तो
वासस्थिरास्थिरशुभाशुभसुरवरदुःस्वरदुर्भगानादेयायशःकीर्तिनिर्माणम्, तथा नीचैर्गोत्रमपिशब्दादन्यतरदनुदितं वेदनीयं । सर्वसंख्यया ४७ प्रकृतयो द्विचरमसमयभवसिद्धिके क्षीयन्ते ॥७०।। १ - माथेयं मूलतया नोफाना श्रीमलयगिरिसूरिभिः ।

Page Navigation
1 ... 213 214 215 216 217 218 219 220