Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२७६
गुणरत्नसूरिविरचित-अवचूर्युपेनः इत्तो हणइ कसायट्टगं पि पच्छा नपुंसगं इत्थी । . तो नोकसायछक्कं छुन्नइ संजलणकोहम्मि ॥६॥ आद्या स्पष्टा, इन: प्रकृतिषोडशक्षयानन्तरं निःशेषतः कषायाष्टकं हन्ति ।
अन्ये पुनराहुः— पोडाकर्माण्येव पूर्व क्षपयितुमाग्भने, केवल पान्नग़लेऽष्टौ कषायान् । क्षपयनि, पश्चात् षोडशकर्माणि । ततोऽन्नमुहर्त्तमात्रेण नवानां । 'कषायाणां चतुर्णा संज्वलनानामन्तरकरणं कृत्वा नपुंसकवेददलिकमुपरितनस्थिनिगतमुद्रलनबिधिनाक्षपः भारभने, तच्चान्तर्मुहर्नेन पल्योपमासंख्ये. यभागमानं जातं, ततः प्रभृति बद्ध्यमानासु प्रकृतिषु गुणसङ्क्रमेण दलिंक प्रक्षिपति । तच्चैवं प्रक्षिप्यमाणं प्रक्षिप्यमाणमन्तर्मुहर्तेन निःशेष क्षीणमधस्तनदलिकं च यदि नपुंसकवेदेन क्षपकश्रेणिमारूढस्नतोऽनुभवतः क्षपयति, अन्यथा त्वावलिकामात्रं नत् स्यात्, तच्च वेद्यमानासु प्रकृतिषु स्तेिबुकराङ्क्रमेण सङ्क्रमयति । तदेवं क्षि(१) पितो नपुंसकवेदस्ततोऽन्नर्मुहर्नेन खीवेदोऽप्यनेनैव क्रमेण क्षि(क्ष)प्यते । ततः पड़ नोकयायान् क्षि(क्ष)पर्यस्तेषामपरितनस्थितिगतं दलिकं संज्वलनक्रोधे क्षिपनि न पुरुषवेदन चैवं शिप्यमाणा अन्तर्मुहान निःशेषाःक्षीणास्तत्समयमेव च पुंवेदबन्धोदयोदीरणाव्यवच्छेदः, समयोनावलिकाद्विकबद्धं मुक्त्वा शेषदलिकश्रयश्च । ततोऽसावधुनाऽवेदको जातः। एवं पुंवेदेन अपकश्रेणिं प्रतिपन्नस्य द्रष्टव्यम् । यदा तु नपुंसकवेदेन क्षपकश्रेणिं प्रतिपद्यने तदा पूर्वं स्त्रीवेदनपुंसकवेदौ युगपत्क्षपयति। तत्क्षयसममेव च पुवेदस्य बन्धो व्यवच्छिद्यते। तदनन्तरमवेदकः सन पुंवेदहास्यादिषट्के युगपत्क्षपयति । यदा तु स्त्रीचेदेन प्रतिपद्यते तदा पूर्व नपुंसकबेदम्, ततः स्त्रीवेदं, स्त्रीवेदक्षयसममेव च पुंवेदस्य बन्धव्यवच्छेदस्ततोऽवेदकः पुंबेदहारयादिपट्के युगपत्क्षपयति ।।६६||६७||
सम्प्रति पुंवेदेन क्षपकश्रेणिमधिकृत्याहपुरिसं कोहे कोहं माणे माणं च छुहइ मायाए। मायं च छुहइ लोहे, लोहं सुहुमं पि तो हणइ ॥६॥
पुरुषं पुंवेदबन्धादौ व्यवच्छिन्ने सनि गुणसंक्रमेण क्रोधे संज्वलनकोधे सङ्क्रमयति। । क्रोधस्यापि बन्यादौ व्यवच्छिन्ने तं क्रोधं संज्वलनमाने सङ्क्रमयत्येवं मानं मायायाम्, तां च संज्वलनलोभे, लोभस्यापि बन्धादी व्यच्छिन्ने तं लोभं सूक्ष्ममपि, अपिशब्दाच्छेषमपि हन्ति= स्थिनिघानादिभिर्विनाशयति । तस्मिंश्च विनाशिते क्षीणकपाय: स्यात्। तस्य मोहनीयवर्जानां शेषकर्मणां स्थितिघानादयः पूर्ववत्प्रवर्तन्ते १. गाथेयं श्रीमलयगिरिसूरिभिः मूलनया नोपाना ।

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220