Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 198
________________ गुणरत्नसूरिविरचित-अवचूर्ण्यपेत सर्वसंख्या २१२० | ये तु मिथ्यादृष्टाविव मिश्रेऽपि पञ्चोपयोगानिच्छन्ति तन्मते सर्वसंख्या २०८८। एतानि चतुर्विंशतितानीति चतुर्विंशत्या गुप्यन्ते जातानि ५०८८०, मतान्तरेण ५०११२ । नतो द्विकोदयपदानि २४, एकोदयपदानि ५, सर्वमीलने २९ । सा सप्तभिरुपयांगैगुण्यते जाते २०३, पूर्वराशी प्रक्षिप्येते, ततो जातः पूर्वराशिः ५१०८३ मतान्तरेण पुनः ५०३९५ । एतावन्त्युपयोगगुणितानि पदवृन्दानि । - १६० } श्याना उदयभङ्गा भाव्यन्ते, नत्र मियादृष्ट्यादिष्वविरतान्तेषु प्रत्येकं षड् लेश्याः, देशविरतप्रमत्ताप्रमत्तेषु तेज पद्मशुक्लरूपास्तिस्रः तिस्रः, कृष्णादिलक्ष्यासु देशविरत्यादिप्रतिपत्तेरभावादपूर्व करणादौ शुक्लले का। मिथ्यादृष्टचादिषु च ये चतुर्विंशनिगता उदयस्थानविकल्पा अष्टचतुरादिसंख्यास्ते यथायोगं लेश्याभिर्गुण्यन्ते, जाते २२०, एते चतुर्विंशतिगते इति चतुर्विंशत्या गुण्येने जातानि ५२८० । [ततो ] द्विकोदयभङ्गा: द्वादश, एकोदयभङ्गाः पञ्च, एवं १७ क्षेपे जानानि ५२९७, एतावन्तो लेश्यागुणिता उदयभङ्गाः । लेवामुक्तानि चान भावोदयस्थानपदानि चतुर्विंशतिगनान्पष्टषष्ट्यादीनि तानि यथायोगं लेश्याभिर्गुण्यन्ते, ततः सर्वसंख्यया जातानि १५९२ एनानि चतुर्विंशतिगतानीनि चतुर्विंशत्या गुण्पन्ते जातानि ३८२०८ । ततो द्विकोदयैकोदयपदानि २९ प्रक्षिष्यन्ते, ततो जातानि ३८२३७। एताबन्ति लेश्यागुणितानि पदवृन्दानि । उक्तान्युदयस्थानानि ॥४८॥ सत्तास्थानान्याह तिण्णेगे एगेगं तिग मीसे पंचचउसु नियट्टिए तिन्नि एक्कार बायरम्मी सुहुमे चउ तिन्नि उवसंते ॥ ४९ ॥ · निण्णेगेः एकस्मिन् मिथ्यादृष्टौ त्रीणि सत्तास्थानानि तद्यथा २८/२७/२६ | अत्र भावना प्रागेवोक्ता। तथैकस्मिन् सासादने एकं २८, मिश्र ३ तद्यथा २८/२७ | २४ तथाऽविरतादिषु चतुर्षु प्रत्येकं ५, तद्यथा - २८/२४१२३२२/२१ | निवृत्तौ ३, नद्यथा - २८/२४|२१| तत्राद्ये द्वे उपामश्रेण्याम् [एकविंशतिः क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां] क्षपकश्रेण्यां वा, तथा बादरेऽनिवृत्तिवादरे ११, तद्यथा→२८१२४|२१|१३|१२|११|५|४|३२|१| सूक्ष्मसम्पराये ४ सत्तास्थानानि, तद्यथा →२८ | २४|२१|१| तत्राद्यानि त्रीण्युपशमश्रेण्याम्, एका प्रकृतिः क्षपकश्रेण्याम् । नथोपशान्ते= उपशान्तमोहे ३ सत्तास्थानानि, तद्यथा--→ २८/२४|२१| संवेधस्तु स्वयमभ्यूह्यः । सर्वत्रापि सत्तास्थाने भावना यथाऽधरतादोघसंवेधचिन्तायां कृता तथाऽत्रापि कार्या ॥ ४९|| 3

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220