Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुणरत्नसूशिवराचत-अवचूण्युपेतः . ।
आहारकपटकं बिना शेषम् ११४ ओघतो बन्ध: प्राप्यते, स ह्यपर्याप्तावस्थायां स्यात् तदानीं च नैतत्प्रकृतिषट्वं बध्यते । औदारिकमिश्रकाययोगी मिथ्यात्ने जिनपञ्चकहीनं नवोत्तरं शतं बध्नाति । स एव सास्वादने ९४ बध्नाति, नरतिर्यगायुषोरपर्याप्तत्वेन सूक्ष्मत्रिकादि-सेवान्तिप्रकृतित्रयोदशकस्य तु मिथ्यात्वे एव व्यवच्छिन्नबन्धतया च । मिश्रं पुनर्नाव [भवति], यत औदारिकमिश्रस्यापर्याप्तावस्थायां [समुद्धातावस्थायां] च भावात् । एवमविरतसयोगिवर्जदेशविरत्यादीन्यपि तत्र न स्युः ॥१४||
अणचउवीसाइ विणा जिणपणजुय सम्मि जोगिणो सायं । विणु तिरिनराउ कम्मे वि एवमाहारदुगि ओहो ॥१५॥
अणचउ० गाहा । तत्रौदारिकमिश्रस्थोऽविरत उत्पत्तिसमयेऽनन्तानुबन्ध्यादितिर्यग्विकावसानचतुर्विंशतिप्रकृतीविना जिनसुरद्रिक[वैक्रियद्विक]रूपप्रकृतिपञ्चकक्षेपे पञ्चसप्ततिप्रकृतिबन्धः रचयति । सयोगिनस्तु समुद्धातावस्थायां सप्तषष्ठद्वितीयसमयेष्वौदारिकमिश्रस्थस्य सातस्यैव बन्धः । अन्तरालगतौ समुद्धातावस्थाभाविनि च कार्मणयोगेऽप्येवम्, यथौदारिकमिश्रे बन्धविधिरोघतो विशेषतश्चोक्तस्तथेहापि, नवरं तिर्यग्नरायुषी वर्जयित्वा, कार्मणकाययोगे तद्वन्धाभावात्, तत: कार्मणकाययोगे ओघत: ११२, मिथ्यात्वे १०७, सास्वादने ९४, अविरते ७५, सयोगिनि १ । 'आहारदुगि ओहुत्ति आहारके आहारकमिशे च कर्मस्तवोक्त ओघ: प्रमत्तगुणस्थानकवर्ती त्रिषष्टिरूप, एतत्काययोगद्वयं हि लब्ध्युपजीवनात्प्रमत्तस्यैव, न त्वप्रमत्तस्येति न तदोघबन्धसम्भवः ॥१५||
सुरओहो वेउच्चे तिरियनराउरहिओ य तम्मिस्से । वेयतिगाइम बिय तिय कसाय नव दु चउ पंच गुणा ॥१६॥
सुरओहो० गाहा । वैक्रियकाययोगे सुराणां सुरगतौ प्रागुक्त ओघस्तथैव, यथा-→ओघे १०४, मिथ्यात्वे १०३, सास्वादने ९६, मिश्रे ७८, अविरते ७२, 'तम्मिस्सि' नि वैक्रियमित्रे तिर्यग्नरायुर्वन्धरहितः सुरौघ:, वैक्रियमिश्र ल्यपर्याप्तावस्थायां देवनारकाणां लभ्यते, तदानीं च तेषामायुर्वन्धाभावात्, तथा च तत्रौघे १०२, मिथ्यात्वे १०१, रसस्वा० ९४, अविरते ७१, देशविरत्यादिषु वैक्रियमिश्रस्य सम्भवो नास्ति, यद्यपि देशविरतस्याम्बडादेः प्रमत्तस्य तु विष्णुकुमारादे वैक्रियं कुर्वतस्त

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220