Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सप्ततिकाप्रकरणम्
उदयश्चतुर्विधा सत्ता । अयोगिनि चतुर्विध उदयश्चतुर्विधा सत्ता । तथा षट्सु गुणसंज्ञितेषु गुणस्थानकेपु मिथ्यादृष्टिसास्वादनाबिरतसम्यग्दृष्टचादिषु प्रत्येकं बन्धोदयसत्कर्मणां द्रौ द्वौ विकल्पौ भवनस्तद्यथा आयुकालेऽष्टविधो बन्धोऽष्टविध उदयोऽष्टविधा सत्ता । आयुर्वन्धकालं विना सप्तविधो बन्धोऽष्टविध उदयोऽष्टधा सत्ता । मूलप्रकृतीराश्रित्य बन्धादिप्रकृतिस्थानानां पर उन स्वापितं नः ।
अधुना उत्तरप्रकृतीरधिकृत्याह—
बंधोदय संतंसा नाणावरणंतराइए पंच । घोरमे वि तहा उदसंता हुंति पंचे ||६||
५१
बंध ज्ञानावरणेऽन्तराये च प्रत्येकं बन्धोदयसत्तारूपा अंशाः पञ्च पञ्चप्रकृत्यात्मकाः ।
अग्रमर्थो→ ज्ञानावरणेऽन्तराये च प्रत्येकं बन्धमुदयं सत्तां चाधिकृत्य सदैव ध्रुवन्धित्वात् पञ्च पञ्च मत्याद्यावरणरूपा दानान्तरायादिरूपाश्च प्रकृतयः प्राप्यन्ते, ततो ज्ञानावरणस्य बन्धकाले पञ्चविधो बन्धः पञ्चविध उदयः पञ्चविधा सत्ता, एवमन्तरायस्यापि एष च भगो द्वयोरपि सूक्ष्मसम्परायगुणस्थानकं यावदवगन्तव्यः, तथा बन्धोपरमेऽपि बन्धाभावेऽपि ज्ञानावरणान्तराययोस्तथेति समुच्चये उदयसत्ते भवतः पञ्चैव पञ्चप्रकृत्यात्मके, एप व भो द्वयोररायुपशान्तमोह क्षीणमोहे न प्राप्यते ||६||
दर्शनावरणस्योत्तरप्रकृतीरधिकृत्य बन्धादिस्थानप्ररूपणार्थमाह
बंधस्स य संतस्स य पगट्टाणाई तिन्नितुल्लाई । उदयाणाई दुवे च पणगं दंसणावरणे ॥७॥
बंध- दर्शनावरणीये बन्धस्य सत्तायाश्च परस्परं त्रीणि प्रकृतिस्थानानि स्युस्तद्यथा नवषट् चतस्रश्व । तत्र सर्वप्रकृत्यात्मकं बन्धस्थानं मिथ्यादृष्टी सास्वादने वा तच्चाभव्यानधिकृत्याऽनाद्यपर्यंवसानम्, भव्यानधिकृत्यानादिसपर्यवसानम्, सम्यक्त्वात्प्रतिपत्य मिथ्यात्वं गतानां सादिसपर्यवसानम् । तच्च जघन्येनान्तर्मुहूर्तं यावदुत्कर्षतो देशोनाऽपार्द्धपुद्रलपरावर्त्तम् । स्त्यानद्धिंत्रिकहीनं पद्प्रकृत्यात्मकं बन्धस्थानं सम्पग्मिथ्यादृष्टिगुणस्थानादारभ्याऽपूर्वकरणस्य प्रथमं भागं यावत्, तच्च जघन्येनान्तर्मुहूर्तं कालमुत्कर्षतो पट्षष्टी सागरोपमाणां सम्यक्त्वस्यापान्तराले सम्यग्मिथ्यात्वान्तरितस्य एवान्तं कालमवस्थानसम्भवात्, तत ऊर्ध्वं कश्चित् क्षपकश्रेणिं प्रतिपद्यते कश्चित्पुनर्मिथ्यात्वं, मिथ्यात्वे च प्रतिपन्ने सत्यवश्यं

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220