Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 159
________________ सप्ततिकाप्रकरणम् लमपूर्वकरणाश्च तेषां चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता, एतेन च द्वौ भगौ, तद्यथा षड्विधो → चतुर्विध उदयो नवविधा सत्ता, अथवा षड्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता । एतौ नौ भग क्षपकं मुक्त्वाऽन्यत्र सर्वत्रापि प्राप्येते, क्षपके त्वेक एव विकल्पस्तद्यथा षड्विधो बन्धश्वतुर्विध उदयो नवविधा सत्ता | क्षपकस्य ह्यत्यन्तविशुद्धत्वेन निद्रा - प्रचलयोर्नोदयः न सम्भवति । तथा चतुर्विधबन्धकेषु कियत्कालमपूर्णकरणेष्वनिवृत्तिबादरेषु चोपशमश्रेणिं प्रतीत्य चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता । क्षपकश्रेणिमधिकृत्य पुनश्चतुर्विध एवोदयः कारणमत्र प्रागेवोक्तम् । यावच्च क्षपकश्रेण्यामपि स्त्यानर्द्धित्रिकं न श्रीयते तावत्सत्ता नवविधैव तस्मिंस्तु क्षीणे षड्विधैव । तथा चाह- 'चउबंधुद छलंसा य' त्ति, इहांशः=सत्कर्माभिधीयते । चतुर्लिध बन्धे चतुर्विशे उपये जमवृतिपदा. या संख्येयेभ्यो भागेभ्यः परतः स्त्यानर्द्धित्रिके क्षीणे पत्रिधा सत्ता, अयं च तावत् प्राप्यते यावत्सूक्ष्मसंपरायाद्वायाश्चरमसमयः, परतस्तु न प्राप्यते, बन्धाभावात् तदेवं चतुर्विधबन्धकस्य त्रयो भङ्गास्तद्यथा चतुर्विधो चतुर्विध उदयो नवविधा सन्ताऽयमुपशमश्रेण्यां क्षपकश्रेण्यां वा यावत् स्त्यानर्द्धित्रिकं न क्षीयते । चतुर्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता, अयमुपशमश्रेण्याम् । तथा चतुर्विधो बन्धश्चतुर्विध उदयः षड्विधा सत्ताऽयं क्षपकश्रेण्यां स्त्याद्धित्रिकक्षयानन्तरमवसेयः । तथोपरते व्य वच्छिन्ने बन्धे चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता, एतौ द्वौ भङ्गादुपशान्तमोहगुणस्थानके प्राप्येते । उपशमश्रेण्यां हि निद्रा प्रचलयोरुदयः सम्भवति, स्त्यानर्द्धित्रिकं च न क्षयमुपगच्छति, ततश्चतुर्विधः पञ्चविधो वा उदयो नवविधा सत्ता प्राप्यते । तथा चतुर्विध उदयः पङ्क्धिा सत्ताऽयं क्षीणकषायस्य द्विचरमसमयं यावदवाप्यते, तथा चतुर्विध उदयश्वतुर्विधा सत्ताऽयं क्षीणकषायस्थ चरमसमये, निद्रा - प्रचलयोर्द्विचरमसमय एव क्षपितत्वात् । तदेवं दर्शनावरणे सर्वसंख्ययैकादश विकल्पाः । यदि पुनः क्षपकक्षीणकषायेष्वपि निद्रा प्रचलयोरुदय इष्यते तर्हि चतुर्विधो बन्धः पञ्चविध उदयः षड्विधा सत्ता, बन्धाभावे पञ्चविध उदयः षविधा सत्तेत्येवं त्रयोदश । - १२१ अधुना वेदनीयायुर्गात्रेषु संवेधविकल्पोपदर्शनार्थमाह-वेदनीये आयुषि गोत्रे च बन्धादिस्थानानि संवेधमाश्रित्य विभजेंद्= विकल्पयेत्, तत्र वेदनीयस्य सामान्येनैकं बन्धस्थानम्, तद्यथा सातमसानं वा, द्वयोर्विरुद्धत्वेन युगपद्भन्धाभावादेवमुदयेऽप्येकं सत्तास्थाने द्वे, तद्यथा द्वे एकं च तत्र यावदेकं न क्षीयतेऽन्यतरत् तावद् द्वे अपि सती, अन्यतरस्मिश्च क्षीणे एकम् । अधुना संबेध उच्यते-असातस्य बन्धोऽसातस्योदयः सातासाने सती, अथवाऽसातस्य बन्धः सातस्योदपः सातासाते सनी । एतौ द्वौ

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220