Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 184
________________ गुणरत्नसूरिविरचित-अवचूर्युपेतम् तीर्थकराहारकचतुष्कदेवद्विकनरकद्विक वैक्रियचतुष्टयोनास्त्रिनवतिरशीतिः स्यात्, ततस्तत्सत्कर्मा पञ्चेन्द्रियतिर्यग्मनुष्यो वा जातः सन् सर्वाभिः पर्याप्तिभिः पर्याप्तो यदि विशुद्धस्तनो देवगतिप्रायोग्यां २८ बध्नाति, नद्वन्धे च देबद्रिकं वैक्रियचतुष्टयं सत्तायां प्राप्यत इति तस्य ८६ । अथ सर्वसंक्लिप्टस्ततो नरकगतिप्रायोग्यां २८ बध्नाति, तद्वन्धे च नरकद्धिक वैक्रियचतुष्टयं चाऽवश्यं बध्यमानत्वात् सत्तायां प्राप्यते इत्येवमपि तस्य ८६ । ३१ उदये ३ सत्तास्थानानि, तद्यथा-९२।८८१८६। तीर्थकरनामसत्कर्मणस्तिर्यसूत्पादाऽभावादेलोननवतिरिह न पाप्यते, भावना प्राग्वत् ! [तदेवं २८ बन्धेऽष्टावप्युदयस्थानान्यधिकृत्य १९ संख्यानि सत्तास्थानानि भवन्ति । तथा २९।३० बद्ध्यमानायां प्रत्येक नव नवोदयस्थानानि, सप्न सप्त सत्तास्थानानि । तत्रोदयस्थानान्यमूनि, तद्यथा- २१२२४।२५।२६।२७।२८।२९।३०।३१॥ सप्त सत्तास्थानानि, नद्यधा→ २३९२।८।८८१८६८०७८| तत्र विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियप्रायोग्यां २९बध्नतां पर्याप्तापर्याप्तकैकेन्द्रियविकलेन्द्रियनिर्यपञ्चेन्द्रियाणां २१ उदये ५ सत्तास्थानानि, तद्यथा-→९२।८८।८६।८०१७२। एवं २४।२५।२६ उदयेष्वपि वक्तव्यम्, २७।२८।२९।३०१३१ उदयेषु ७८ वर्जानि चत्वारि सत्तास्थानानि, भावना यथा त्रयोविंशतिबन्धकानां प्रागुक्ता । मनुजगतिप्रायोग्यां २९. बध्नतामेकेन्द्रिय-बिकलेन्द्रियतिर्यक्पञ्चेन्द्रियाणां तिर्यग्गतिमनुष्यगतिप्रायोग्यां पुनर्बधनता मनुष्याणां च स्वस्वोदयस्थानेषु यथायोगे वर्तमानानां ७८वर्जानि तान्येब ४ सत्तास्थानान्यवगन्तव्यानि । देवनैरयिकाणां निर्यक्पञ्चेन्द्रियमनुष्यगतिप्रायोग्यां २९ बध्नतां स्वस्वोदयेषु वर्तमानानां द्वे द्रे सत्तास्थाने, तद्यथा-→९२१८८ । केवलं नैरयिकस्य मिथ्यादृष्टेस्तीर्थकरसत्कर्मणो मनुष्यगतिप्रायोग्यां २९ बध्नतः स्वोदयेप् ५ श्वसु यथायोगं वर्तमानस्यैकोननबतिरेका वक्तव्या । यतस्तीर्थकरनामसहितस्याहारकचतुष्टयरहितस्पैब मिथ्यात्वगमनसम्भवस्ततस्त्रिनवतेराहारकचतुष्केऽपनीते सत्येकोननवतिरेव तस्य सत्तायां स्यादेवगतिप्रायोग्यां २९ तीर्थकरनामसहितां बध्नतः पुनरविरतसम्यग्दृष्टेर्मनुष्यस्पैकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने, तद्यथा,९३| ८९/ एवं २५।२६।२७।२८।२९।३० उदयेष्वपि त एव द्वे सत्तास्थाने वक्तव्ये । आहारकसंयतानां स्वस्वो. दये वर्तमानानामेक एव ९३रूपं सत्तास्थानमवगन्तव्यम् । तदेवं सामान्येन २९ बन्धे २१ उदये सप्त सत्तास्थानानि, २४ उदये ५, २५ उदये सप्त, २६ उदये ७, २७ उदये ६, २८ उदये ६, ३० उदये ६, ३१ उदये ४ । [सर्वसंख्यया सत्तास्थानानि ५४] | तथा यथा तिर्यग्गतिप्रायोग्यां २९ बनतामेकेन्द्रिय-विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुज-देव-नैरयिकाणामुदय[सत्ता स्थानानि भावितानि,

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220