________________
गुणरत्नसूरिविरचित-अवचूर्युपेतम् तीर्थकराहारकचतुष्कदेवद्विकनरकद्विक वैक्रियचतुष्टयोनास्त्रिनवतिरशीतिः स्यात्, ततस्तत्सत्कर्मा पञ्चेन्द्रियतिर्यग्मनुष्यो वा जातः सन् सर्वाभिः पर्याप्तिभिः पर्याप्तो यदि विशुद्धस्तनो देवगतिप्रायोग्यां २८ बध्नाति, नद्वन्धे च देबद्रिकं वैक्रियचतुष्टयं सत्तायां प्राप्यत इति तस्य ८६ । अथ सर्वसंक्लिप्टस्ततो नरकगतिप्रायोग्यां २८ बध्नाति, तद्वन्धे च नरकद्धिक वैक्रियचतुष्टयं चाऽवश्यं बध्यमानत्वात् सत्तायां प्राप्यते इत्येवमपि तस्य ८६ । ३१ उदये ३ सत्तास्थानानि, तद्यथा-९२।८८१८६। तीर्थकरनामसत्कर्मणस्तिर्यसूत्पादाऽभावादेलोननवतिरिह न पाप्यते, भावना प्राग्वत् ! [तदेवं २८ बन्धेऽष्टावप्युदयस्थानान्यधिकृत्य १९ संख्यानि सत्तास्थानानि भवन्ति ।
तथा २९।३० बद्ध्यमानायां प्रत्येक नव नवोदयस्थानानि, सप्न सप्त सत्तास्थानानि । तत्रोदयस्थानान्यमूनि, तद्यथा- २१२२४।२५।२६।२७।२८।२९।३०।३१॥ सप्त सत्तास्थानानि, नद्यधा→ २३९२।८।८८१८६८०७८| तत्र विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियप्रायोग्यां २९बध्नतां पर्याप्तापर्याप्तकैकेन्द्रियविकलेन्द्रियनिर्यपञ्चेन्द्रियाणां २१ उदये ५ सत्तास्थानानि, तद्यथा-→९२।८८।८६।८०१७२। एवं २४।२५।२६ उदयेष्वपि वक्तव्यम्, २७।२८।२९।३०१३१ उदयेषु ७८ वर्जानि चत्वारि सत्तास्थानानि, भावना यथा त्रयोविंशतिबन्धकानां प्रागुक्ता । मनुजगतिप्रायोग्यां २९. बध्नतामेकेन्द्रिय-बिकलेन्द्रियतिर्यक्पञ्चेन्द्रियाणां तिर्यग्गतिमनुष्यगतिप्रायोग्यां पुनर्बधनता मनुष्याणां च स्वस्वोदयस्थानेषु यथायोगे वर्तमानानां ७८वर्जानि तान्येब ४ सत्तास्थानान्यवगन्तव्यानि । देवनैरयिकाणां निर्यक्पञ्चेन्द्रियमनुष्यगतिप्रायोग्यां २९ बध्नतां स्वस्वोदयेषु वर्तमानानां द्वे द्रे सत्तास्थाने, तद्यथा-→९२१८८ । केवलं नैरयिकस्य मिथ्यादृष्टेस्तीर्थकरसत्कर्मणो मनुष्यगतिप्रायोग्यां २९ बध्नतः स्वोदयेप् ५ श्वसु यथायोगं वर्तमानस्यैकोननबतिरेका वक्तव्या । यतस्तीर्थकरनामसहितस्याहारकचतुष्टयरहितस्पैब मिथ्यात्वगमनसम्भवस्ततस्त्रिनवतेराहारकचतुष्केऽपनीते सत्येकोननवतिरेव तस्य सत्तायां स्यादेवगतिप्रायोग्यां २९ तीर्थकरनामसहितां बध्नतः पुनरविरतसम्यग्दृष्टेर्मनुष्यस्पैकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने, तद्यथा,९३| ८९/ एवं २५।२६।२७।२८।२९।३० उदयेष्वपि त एव द्वे सत्तास्थाने वक्तव्ये । आहारकसंयतानां स्वस्वो. दये वर्तमानानामेक एव ९३रूपं सत्तास्थानमवगन्तव्यम् । तदेवं सामान्येन २९ बन्धे २१ उदये सप्त सत्तास्थानानि, २४ उदये ५, २५ उदये सप्त, २६ उदये ७, २७ उदये ६, २८ उदये ६, ३० उदये ६, ३१ उदये ४ । [सर्वसंख्यया सत्तास्थानानि ५४] | तथा यथा तिर्यग्गतिप्रायोग्यां २९ बनतामेकेन्द्रिय-विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुज-देव-नैरयिकाणामुदय[सत्ता स्थानानि भावितानि,