Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 191
________________ सप्ततिकाप्रकरणम् म्पराययोयुगलमिति बन्धोदयाबुच्येते। चतुरिति चानुवर्तते, तन: ४ बन्धः, ४ उदयः, ४।६। सत्ता। अत्र पञ्चविध उदयो न प्राप्यते, शपकाणामत्यन्तविशुद्धत्वान्निद्राद्विकस्योदयाभावात् ॥४०॥ उत्रसंते चउ पण नव खीणे चउरुदय छच्च चउ संत। वेणियाउयगोए विभज्ज मोहं परं बुच्छं ॥४१।। उवः उपशान्तमोहे बन्धाभावे ४/५ वा उदय:, ९. सत्ता, उपशमकोपशान्नमोहा हि अत्यन्तविशुद्धा न स्युस्ततस्तेषु निद्राद्रिकस्याप्युदयः सम्भवति। क्षीणमोहे ४ उदयः, ६ सत्ताऽयं भङ्गो द्विचरमसमयं यावत्, चरमसमये तु निद्रा-प्रचलयोः सत्ताव्यवच्छेदादयं भग: ४ उदय, ४ सत्ता। तथा वेदनीय-गोत्रयोर्भङ्गनिरूपणार्थमिय मन्नर्भाष्यगाथा , 'चउ छस्सु दौणि सह श्मे का गुणातु वेवामानाए म उ दो तिसु एगऽहसु दोणि एक्कमि।'[ ] मिथ्यादृष्ट्यादिषु प्रमत्तान्नेषु षट्सु गुणस्थानेषु प्रथमाधत्वारो भङ्गाः। तथाऽप्रमत्तादिषु सयोग्यन्तेषु सप्तसु गुणस्थानेषु द्वौ भङ्गौ, तौ च तृतीय-चतुर्थों ज्ञातव्यौ, एते हि सातमेव बध्नन्ति नासातम्। तथैकस्मिन्नयोगिकेबलिनि चत्वारो भगास्तत्र पञ्चमषष्ठी द्विचरमसमयं यावत्प्राप्येते, चरमसमये त्वन्त्यौ द्रौ। तथा गोत्रस्य मिथ्यादृष्टादाद्या: पञ्च भङ्गाः, सास्वादनस्य प्रथमवर्जा: शेषा: ४, प्रथमो हि भड्गस्तेजोवायुकायिकेषु लभ्यते, तद्भवाद्वत्तेषु वा कियत्कालं, न च तेजोवायुषु सासादनभावो लभ्यते, नापि तद्भवादुद्धतेषु बा तत्कालम् । तथा त्रिषु मिश्राबिरतदेशविरतेषु चतुर्थ-पञ्चमरूपौ द्रौ भगी, मिश्रादयो नीचर्गोत्रं न बध्नन्ति। अन्ये त्याचार्या ब्रुवत्ते-देशविरतस्य पञ्चम एवैको भङ्गस्तथा प्रमनादिग्वष्टसु गुणस्थानेषु प्रत्येकमेकैको भगस्तत्र प्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिसूक्ष्मेषु केवल: पञ्चमो भास्तेषामुच्चैर्गोत्रस्यैव बन्धोदयसम्भवादुपशान्तमोहे क्षीणमोहे सपोगिकेबलिनि बन्धाभावात् प्रत्येकमयं भङ्गः- उच्चैोत्रस्योदय उच्चैर्गोवनीचैर्गोत्रे सती । नथैकस्मिन्नयोगिकेबलिनि च द्वौ भड्गौ, उच्चोदय उच्चनीचे सती, भङ्गोऽयं द्विचरमसमयं यावत्। उच्चोदय उच्चं सत्, भगोऽयं चरमसमये, नीचैगोत्रं हि द्विचरमसमये एव क्षीणमिति चरमसमये न सत् प्राप्यते। आयुर्भगनिरूपणार्थमि यमन्तर्भाष्यगाथा→ 'अडच्छाहिगवीसा सोलस वीसं च बार छ दोसु। दो चउसु नीसु एक्कं पिच्छाइसु आउगे भंगा' । [ ] मिथ्यादृष्टिगुणस्थाने २८ आयुषो भगा: । सास्वादनस्य २६ भङ्गा, यनस्तिर्यञ्चो १. शुद्धत्या निधाः - हे८ । २. नुलला सप्ततिकाभाष्य गाथा- १३ ।

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220