Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुणरत्नसूरिविरचित- अवचूयुपेतं
मनुष्या वा सास्वादनभावे वर्त्तमाना नरकायुर्न बध्नन्ति ततः प्रत्येकं तिरवां मनुष्याणां च परभवायुर्बन्धकाले एकैको भङ्गो न प्राप्यते । सम्यग्मिथ्यादृष्टेः १६, सम्यग्मिथ्यादृष्टयो हि नायुर्बन्धमारभन्ते, तन आयुर्बन्धकाले नारकाणां यौ की नगी, ये विषां चला गा ये च मनुष्याणामपि चत्वारः, यौ च देवानां द्वौ, तानेतान् द्वादश वर्जयित्वा शेषाः १६ स्युः । अविरतसम्यग्दृष्टेः २० कथमिति चेदुच्यते- तिर्यग्मनुष्याणां प्रत्येकमायुर्बन्धकाले ये तिर्यग्नरकमनुष्यगतिविषयास्त्रयखयो भङ्गा, यश्च देव-नैरविकाणां प्रत्येकमायुर्वन्धकाले तिर्यग्गतिविषये एकैको भङ्गस्तेऽविरतसम्यग्दृष्टेन सम्भवन्ति, ततः शेषा विंशतिरेव स्यात् । देशविरते १२ भङगा, यतो देशविरतिस्तिर्यग्मनुष्याणामेव स्यात्ते च तिर्यग्मनुष्या देशविरता आयुर्बघ्नन्तो देवायुरेव बध्नन्ति, ततस्तिरश्वां मनुष्याणां च प्रत्येकं परभवायुर्बन्धकालात्पूर्वमेकैको भगः मनुष्यायुष उदयो मनुष्यायुषः सत्ता, तिर्यगायुष उदयस्तिर्यगायुषः सत्ता परभवायुर्बन्धकालेऽपि चैकैको भगः, देवायुषो बन्धो मनुष्यायुष उदयो देवमनुष्यायुषी सती, देवायुषो बन्धस्तिर्यगायुष उदयो देवतिर्यगायुषी सती। आयुर्बन्धोत्तरकालं च चत्वारो यतः केचित्तिर्यञ्च मनुष्याश्चतुर्णामेकमन्यतमदायुर्बध्वा देशविरतिं प्रतिपद्यन्ते, ततस्तदपेक्षया चत्वारः भङ्गाः प्राप्यन्ते, सर्वसंख्या १२१ तथा द्वयोः प्रमत्ताप्रमत्तयोः प्रत्येकं ६ भङ्गाः। तथा चतुर्ष्वपूर्वकरणानिवृत्तिसूक्ष्मोपशान्तमोहेषुपशमश्रेणिमधिकृत्य प्रत्येकं द्वौ भगौ तद्यथा मनुष्यायुष उदयो मनुष्यायुषः सत्ताऽयमायुर्बन्धकालात्पूर्वम्, अथवा मनुष्यायुष उदयो मनुष्यदेवायुषी सती, अयं भङ्गो बन्धोत्तरकालम्, एते त्यानं बध्नन्त्यतिविशुद्धत्वात, पूर्वबद्धे च देवायुष्युपशमश्रेणिं प्रतिपद्यन्ते, नान्यायुषि पूर्वबद्धायुष्कस्तु क्षपकश्रेणिं न प्रतिपद्यते, तत उपशमश्रेणिमधिकृत्येत्युक्तम् । क्षपकश्रेण्यां त्वेतेषामेकैक एव भङ्गस्तद्यथा मनुष्यायुष उदयो मनुष्यायुषः सत्ता । तथा त्रिषु क्षीणमोहसयोग्ययोगरूपेषु प्रत्येकमेकैको भङ्गस्तद्यथा मनुष्यायुष उदयो मनुष्यायुषः सत्ता | अतः परं मोहनीयं वक्ष्ये ॥ ४१ ॥
१५४
स्यात्, तद्यथा
गुणठाणगेसु असु एक्केक्कं मोहबंधठाणेसु । पंच अनियझिणे बंधोवरमो परं तत्तो ॥ ४२ ॥
→
→
गुण० मोहनीयसत्कबन्धस्थानेषु मध्ये एकैकं बन्धस्थानं मिथ्यादृष्टयादिष्वष्टसु गुणस्थानेषु मिथ्यादृष्टेः २२ सास्वादनस्य २१, सम्यग्मिथ्यादृष्टेरविरतसम्पदृष्टेच प्रत्येकं १७,
१ ० युषस्तु क्षपकश्रेणिं न प्रतिपद्यन्ते पा० ला |
-
-

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220