Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 183
________________ सप्ततिकाप्रकरणम् प्येवमेव, केबलं पर्याप्तकैकेन्द्रियप्रायोग्य२५।२६।बन्धकानां देवानां २१।२६।२७।२८।२९।३० रूपेषु षट्सूदयस्थानेषु ९२।८८ इति द्वे द्वे सत्तास्थाने वक्तव्ये । अपर्याप्तविकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियमनुष्यप्रायोग्यां तु पञ्चविंशति देवा न बध्नन्ति, देवानां तत्रोत्पादाऽभावात् । अष्टाविंशती वध्यमानायामष्टावुदयस्थानानि, तद्यथा- २११२५२६।२७/२८।२९।३०३श इह अष्टाविंशतिर्द्विधा देवगतिप्रायोग्या नरकगतिप्रायोग्या च, तत्र देवगतिप्रायोग्याया बन्धेऽष्टाप्युदयस्थानानि नामाजीवापेक्षया प्राप्यन्ते । नरकगतिप्रायोग्यायास्तु बन्धे द्वे, तद्यथा-→३०।३१। अष्टाविंशतिबन्धकानां सामान्येन ४ सत्तास्थानानि, तद्यथा→९२६८९॥ ८८१८६। ___ तत्र देवगतिप्रायोग्याऽष्टाविंशतिबन्धकानां २१ उदयः माथिकसम्यग्दृष्टीनां वेदकसम्यग्दप्टीनांबापश्चेन्द्रियतिर्यग्मनुष्याणामपान्तरालगनौ वर्तमानानामवसेयः, न मिथ्यादृष्टेर्यतो भवादौ सर्बपर्याप्ति पर्याप्त एब मिथ्याहाप्टेदवंगतिप्रायोग्य२८बन्धकः । २।५।२६।२७।२८।२९। उदये वर्तमानोऽपर्याप्त एव, ततस्तत्र न देवगनिप्रायोग्य२८बन्धको मिथ्यादृष्टिः । ननु यद्येवं वैक्रियतिर्यग्मनुष्याणां २५।२७।२८ ।२९। उदयेष्वपि वर्तमानानां मिथ्यादृष्टीनां देवगतिप्रायोग्य२८बन्धकत्वमुक्तं तत्कथं सगच्छत ? सत्यम्, तत्र भवादौ पर्याप्तय: पूरिता एव, पश्चाच्च वैक्रियागनिष्पत्तिकाले औदारिकादितनुनिवृत्तौ पर्याप्तय उदयान्निवर्तन्तेऽनस्तत्र मिथ्यात्विनोऽपि तद्वन्धो न विरुद्ध: । नत: २१ उदये वर्तमानानां देवगतिमा योग्याऽष्टाविंशतिबन्धकानां द्वे सत्तास्थाने, तद्यथा->९२१८८ एकविंशत्युदये वर्तमानो जीवो देवगनिप्रायोग्याऽष्टाविंशतिबन्धकः सम्यग्दृष्टिरेब स्याद्, यदि तस्य तीर्थकरनाम सद्भवति तदा नद्वन्धोऽप्यवश्यंभावीत्येकोनत्रिंशद्वन्धकता स्यादत: २१ उदये वर्तमानस्य देवगनिप्रायोग्याष्टाविंशतिवन्धकस्य सनायां ९३ न स्यात् । पञ्चविंशत्युदयेऽपि २८ बन्धकानामाहारकसंयतवैक्रियतिर्यग्मनुष्याणां सामान्येन न एव द्वे सत्तास्थाने । तत्राहारकर्सयतो नियमादाहारकसत्कर्मा ततस्तस्य ९२ सत्तास्थानम् । शेषाश्च तिर्यञ्चो मनुष्याश्वाहारकसत्कर्माणस्तद्रहिताश्च स्युस्ततस्तेषां वे अपि सत्तास्थाने । २६।२७।२८।२९। उदयेष्वपि त एव द्वे सत्तास्थाने सामान्येनाऽवगन्तव्ये । ३० उदये देवगतिनरकगनिमायोग्य२८बन्धकानां सामान्येन ४ सत्तास्थानानि, तद्यथा →९२८९।८८।८६। तब ९२२८८ प्रागिव । एकोननवतिः पुनरियं कश्चिन्मनुष्यस्तीर्थकरनामसत्कर्मा वेदकसम्यग्दृष्टिः पूर्वं बद्धनरकायुको नरकाभिमुखः सम्यक्त्वात्प्रच्युत्य मिथ्यात्वं गतस्तस्य तदा तीर्थकरनामबन्धाभावान्नरकगतिप्रायोग्यां २८ बन्धनः ८९ सनायां प्राप्यने । ८६ एवम्-इह १-०नन्ति, अपर्याप्तेषु तेषु देवानामुत्पा. पा० : २.नायां चतुर्विंशतिवर्नाभ्येकतिशतरेकत्रिंदात्पर्यता-यष्टा• 'पा। ३-०औदारिकतनुसा०पा।

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220