________________
सप्ततिकाप्रकरणम् प्येवमेव, केबलं पर्याप्तकैकेन्द्रियप्रायोग्य२५।२६।बन्धकानां देवानां २१।२६।२७।२८।२९।३० रूपेषु षट्सूदयस्थानेषु ९२।८८ इति द्वे द्वे सत्तास्थाने वक्तव्ये । अपर्याप्तविकलेन्द्रिय-तिर्यक्पञ्चेन्द्रियमनुष्यप्रायोग्यां तु पञ्चविंशति देवा न बध्नन्ति, देवानां तत्रोत्पादाऽभावात् । अष्टाविंशती वध्यमानायामष्टावुदयस्थानानि, तद्यथा- २११२५२६।२७/२८।२९।३०३श इह अष्टाविंशतिर्द्विधा देवगतिप्रायोग्या नरकगतिप्रायोग्या च, तत्र देवगतिप्रायोग्याया बन्धेऽष्टाप्युदयस्थानानि नामाजीवापेक्षया प्राप्यन्ते । नरकगतिप्रायोग्यायास्तु बन्धे द्वे, तद्यथा-→३०।३१। अष्टाविंशतिबन्धकानां सामान्येन ४ सत्तास्थानानि, तद्यथा→९२६८९॥ ८८१८६।
___ तत्र देवगतिप्रायोग्याऽष्टाविंशतिबन्धकानां २१ उदयः माथिकसम्यग्दृष्टीनां वेदकसम्यग्दप्टीनांबापश्चेन्द्रियतिर्यग्मनुष्याणामपान्तरालगनौ वर्तमानानामवसेयः, न मिथ्यादृष्टेर्यतो भवादौ सर्बपर्याप्ति पर्याप्त एब मिथ्याहाप्टेदवंगतिप्रायोग्य२८बन्धकः । २।५।२६।२७।२८।२९। उदये वर्तमानोऽपर्याप्त एव, ततस्तत्र न देवगनिप्रायोग्य२८बन्धको मिथ्यादृष्टिः । ननु यद्येवं वैक्रियतिर्यग्मनुष्याणां २५।२७।२८ ।२९। उदयेष्वपि वर्तमानानां मिथ्यादृष्टीनां देवगतिप्रायोग्य२८बन्धकत्वमुक्तं तत्कथं सगच्छत ? सत्यम्, तत्र भवादौ पर्याप्तय: पूरिता एव, पश्चाच्च वैक्रियागनिष्पत्तिकाले औदारिकादितनुनिवृत्तौ पर्याप्तय उदयान्निवर्तन्तेऽनस्तत्र मिथ्यात्विनोऽपि तद्वन्धो न विरुद्ध: । नत: २१ उदये वर्तमानानां देवगतिमा योग्याऽष्टाविंशतिबन्धकानां द्वे सत्तास्थाने, तद्यथा->९२१८८ एकविंशत्युदये वर्तमानो जीवो देवगनिप्रायोग्याऽष्टाविंशतिबन्धकः सम्यग्दृष्टिरेब स्याद्, यदि तस्य तीर्थकरनाम सद्भवति तदा नद्वन्धोऽप्यवश्यंभावीत्येकोनत्रिंशद्वन्धकता स्यादत: २१ उदये वर्तमानस्य देवगनिप्रायोग्याष्टाविंशतिवन्धकस्य सनायां ९३ न स्यात् । पञ्चविंशत्युदयेऽपि २८ बन्धकानामाहारकसंयतवैक्रियतिर्यग्मनुष्याणां सामान्येन न एव द्वे सत्तास्थाने । तत्राहारकर्सयतो नियमादाहारकसत्कर्मा ततस्तस्य ९२ सत्तास्थानम् । शेषाश्च तिर्यञ्चो मनुष्याश्वाहारकसत्कर्माणस्तद्रहिताश्च स्युस्ततस्तेषां वे अपि सत्तास्थाने । २६।२७।२८।२९। उदयेष्वपि त एव द्वे सत्तास्थाने सामान्येनाऽवगन्तव्ये । ३० उदये देवगतिनरकगनिमायोग्य२८बन्धकानां सामान्येन ४ सत्तास्थानानि, तद्यथा →९२८९।८८।८६। तब ९२२८८ प्रागिव । एकोननवतिः पुनरियं कश्चिन्मनुष्यस्तीर्थकरनामसत्कर्मा वेदकसम्यग्दृष्टिः पूर्वं बद्धनरकायुको नरकाभिमुखः सम्यक्त्वात्प्रच्युत्य मिथ्यात्वं गतस्तस्य तदा तीर्थकरनामबन्धाभावान्नरकगतिप्रायोग्यां २८ बन्धनः ८९ सनायां प्राप्यने । ८६ एवम्-इह १-०नन्ति, अपर्याप्तेषु तेषु देवानामुत्पा. पा० : २.नायां चतुर्विंशतिवर्नाभ्येकतिशतरेकत्रिंदात्पर्यता-यष्टा• 'पा। ३-०औदारिकतनुसा०पा।