Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 188
________________ गुणरत्नसूरिविरचित-अवचूर्युपेतः तथा येऽपर्याप्तसंज्ञितिरश्चः पञ्च भङ्गा उक्ताः प्राग् त एव भङ्गाः शेषेष्वपि ११जीवस्थानेषु वक्तव्याः, सर्वेषामपि तिर्यक्त्वाद् देवादिषूत्पादाभावाच्च । अतः परं मोहनीयं जीवस्थानेषु वक्ष्ये ॥३५॥ अट्ठसु पंचसु एगे एग दुगं दस य मोहबंधगए। तिग चउ नव उदयगए तिग तिग पन्नरस संतम्मि ॥३६।। अट्ठसु० अष्टसु पञ्चसु एकस्मिंश्च यथाक्रममेकं द्वे दश च मोहनीयप्रकृनिबन्धगतानि स्थानानि स्युस्तत्राष्टसु पर्याप्तापर्याप्तसूक्ष्मापर्याप्तबादरद्रीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियारांज्ञिसंज्ञिरूपेवेक बन्धस्थानं २२रूपम्। त्रीण्युदयस्थानानि, तद्यथा->८/९।१०। एकैकस्मिन्नुदयस्थाने त्रीणि त्रीणि सत्तास्थानानि, तद्यथा→२८।२७।२६ तथा पञ्चसु पर्याप्तबाद-दीन्द्रियर-त्रीन्द्रिय-चतुरिन्द्रियासंज्ञिरूपेषु जीवस्थानेषु द्वे द्वे बन्धस्थाने, तद्यथा→२२।२१। उदयस्थानानि चत्वारि ७८।९।१०। सत्तास्थानानि त्रीणि २८।२७।२६। तत्र मासिा बन्धेड-नब दारूपा। पीयुयस्थानागकै कस्मिंश्योदयस्थाने त्रीणि त्रीणि सत्तास्थानानि। एकविंशतिबन्धेऽमुनि श्रीण्युदयस्थानानि-७८१९/ एकैकस्मिंश्वोदयस्थाने एकैकं सत्तास्थानम् २८, एकविंशतिबन्धो हि सास्वादनभावमुपागतेषु प्राप्यते । सास्वादनाश्वावश्यमष्टाविंशतिसत्क मणिस्तेषां दर्शनत्रिकस्य नियमतो भावात् । तथैकस्मिन् संज्ञिपर्याप्ते जीवस्थाने द्वाविंशत्यादीनि १० बन्धस्थानानि, एकादीनि नवोदयस्थानानि, सत्तास्थानानि पञ्चदशापि ।।३६।। नामकर्म जीवस्थानेष्वाहपण दुग पणगं पण चउ पणगं पणगा हवंति तिन्नेव। पण छ प्पणगं छ च्छप्पणगं अट्ठ दसगं ति ॥३७॥ सत्ते व अपज्जत्ता सामी तह सुहम बायरा चेव। विगलिंदिया उ तिन्नि उ तह असन्नी य सन्नी य ॥३८॥ पण सत्ते. अनयोथियो: पदानां यथाक्रम सम्बन्धः । इयमत्र भावना→सप्नानामपर्या 'नानां पञ्च पञ्च बन्धस्थानानि, तद्यथा→२३।२५।२६।२९।३०। अपर्याप्ता हि सप्नापि तिर्यग्मनुष्यप्रायोग्यमेव बघ्नन्ति न देवनरक प्रायोग्यं । ततो यथोक्तान्येव । उदयस्थाने पुनरपर्याप्तबादरसूक्ष्मैकेन्द्रिययो१. केन्द्रिय- वी० -पा।

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220