________________
गुणरत्नसूरिविरचित-अवचूर्युपेतः तथा येऽपर्याप्तसंज्ञितिरश्चः पञ्च भङ्गा उक्ताः प्राग् त एव भङ्गाः शेषेष्वपि ११जीवस्थानेषु वक्तव्याः, सर्वेषामपि तिर्यक्त्वाद् देवादिषूत्पादाभावाच्च ।
अतः परं मोहनीयं जीवस्थानेषु वक्ष्ये ॥३५॥ अट्ठसु पंचसु एगे एग दुगं दस य मोहबंधगए। तिग चउ नव उदयगए तिग तिग पन्नरस संतम्मि ॥३६।।
अट्ठसु० अष्टसु पञ्चसु एकस्मिंश्च यथाक्रममेकं द्वे दश च मोहनीयप्रकृनिबन्धगतानि स्थानानि स्युस्तत्राष्टसु पर्याप्तापर्याप्तसूक्ष्मापर्याप्तबादरद्रीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियारांज्ञिसंज्ञिरूपेवेक बन्धस्थानं २२रूपम्। त्रीण्युदयस्थानानि, तद्यथा->८/९।१०। एकैकस्मिन्नुदयस्थाने त्रीणि त्रीणि सत्तास्थानानि, तद्यथा→२८।२७।२६ तथा पञ्चसु पर्याप्तबाद-दीन्द्रियर-त्रीन्द्रिय-चतुरिन्द्रियासंज्ञिरूपेषु जीवस्थानेषु द्वे द्वे बन्धस्थाने, तद्यथा→२२।२१। उदयस्थानानि चत्वारि ७८।९।१०। सत्तास्थानानि त्रीणि २८।२७।२६। तत्र मासिा बन्धेड-नब दारूपा। पीयुयस्थानागकै कस्मिंश्योदयस्थाने त्रीणि त्रीणि सत्तास्थानानि। एकविंशतिबन्धेऽमुनि श्रीण्युदयस्थानानि-७८१९/ एकैकस्मिंश्वोदयस्थाने एकैकं सत्तास्थानम् २८, एकविंशतिबन्धो हि सास्वादनभावमुपागतेषु प्राप्यते । सास्वादनाश्वावश्यमष्टाविंशतिसत्क मणिस्तेषां दर्शनत्रिकस्य नियमतो भावात् । तथैकस्मिन् संज्ञिपर्याप्ते जीवस्थाने द्वाविंशत्यादीनि १० बन्धस्थानानि, एकादीनि नवोदयस्थानानि, सत्तास्थानानि पञ्चदशापि ।।३६।।
नामकर्म जीवस्थानेष्वाहपण दुग पणगं पण चउ पणगं पणगा हवंति तिन्नेव। पण छ प्पणगं छ च्छप्पणगं अट्ठ दसगं ति ॥३७॥ सत्ते व अपज्जत्ता सामी तह सुहम बायरा चेव। विगलिंदिया उ तिन्नि उ तह असन्नी य सन्नी य ॥३८॥
पण सत्ते. अनयोथियो: पदानां यथाक्रम सम्बन्धः । इयमत्र भावना→सप्नानामपर्या 'नानां पञ्च पञ्च बन्धस्थानानि, तद्यथा→२३।२५।२६।२९।३०। अपर्याप्ता हि सप्नापि तिर्यग्मनुष्यप्रायोग्यमेव बघ्नन्ति न देवनरक प्रायोग्यं । ततो यथोक्तान्येव । उदयस्थाने पुनरपर्याप्तबादरसूक्ष्मैकेन्द्रिययो१. केन्द्रिय- वी० -पा।