SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् वोदयो नवविधा सत्ता । तथैकस्मिन् पर्याप्तसंज्ञिपञ्चेन्द्रियरूपे ११ भङ्गास्ते च यथा प्राग् संवेधचिन्तायामुक्तास्तथैवात्र वक्तव्याः । तथा वेदनीयायुगात्रेषु यानि बन्धादिप्रकृतिस्थानानि तानि यथागम जीवस्थानेषु विभजेत्, तत्रेयं वेदनीयगोत्रयोर्विकल्पनिरूपणार्थ मन्तर्भाष्यगाथा → 'पज्जत्तगसनियरे अट्ट चउक्कं च वेणियभंगा सत्ता तिगं च गोए पत्तेयं जीवठाणेसु' ।। पर्याप्त संज्ञिनि वेदनीयस्य ८ भङ्गातद्यथा-→असातस्य बन्धोऽसातस्योदयः सातासाते सनी अथवा सातस्य बन्धः सातस्योदयः सातासाने सती, तो वो भलो मिथ्याः प्रम यातायने । तथा सातबन्धोऽसातोदयः सातासाते सती अथवा सातबन्धः सातोदयः सातासाते सती, एतौ मिथ्यादृष्टेः सयोगिकेवलिगुणस्थानकं यावत्प्राप्यते । असातोदयः सातासाते सती अथवा सातोदयः सातासाते सनी, एतावयोगिकेवलिनि द्विचरमसमयं यावत्प्राप्येते । चरमसमये त्वरातोदयोऽसानसत्ता यस्य द्विचरमसमये सातं क्षीणं, यस्य त्वसातं क्षीणं तस्य सातोदय: सातसना । इह सयोगिकेवल्ययोगिकेवली च द्रव्यमनोऽभिसम्बन्धात् संज्ञी व्यवह्रियते, ततः संज्ञिनि पर्याप्ने वेदनीयस्य ८ भङ्गा उच्यमाना न विम्दाः । तथेतरेषु पर्याप्तसंज्ञिन्यतिरिक्तेषु १३ जीवस्थानेषु प्रत्येकं प्रत्येकं चत्वारो भड्गाः । तथा गोत्रे-गोत्रस्य संज्ञिनि पर्याप्ते ७ भङ्गास्ते च प्राग्वन् । नथेतरेषु १३ जीवस्थानेषु प्रत्येकं त्रयस्त्रयो भङ्गाः, शेषा न सम्भवन्ति, तिर्यसूच्चैर्गोत्रस्योदयाभावान् । राम्प्रत्यायुषो भगनिरूपणार्धमिय मन्तर्भाथ्यगाथा → 'पज्जनापज्जत्लग समणे पज्जन अमण सेसेसु अट्ठावीसं दसगं नवगं पणगं च आउस्स' ।। समना: संज्ञी, तत्र पर्याप्ते संज्ञिन्यायुयो भङ्गाः २८, ते च सामान्येन प्रागप्युक्ताः, अपर्याप्त संज्ञिनि भगकानां दशकं, पर्याप्तेऽमनस्यसंज्ञिनि पञ्चेन्द्रिये भङ्गकानां नवक, शेषेष्वेकादासु जीवस्थानेषु पुनर्भङ्गानां प्रत्येकं पञ्चकं । तत्रापर्याप्तसंज्ञिनि १० भङ्गा इत्यम् →एक परभवायुर्वन्धकालात्पूर्वम्। द्वौ तिर्यगायुषो बन्धकाले। द्रौ बन्धानन्तरम्। एवं तिरश्चोऽपर्याप्तसंज्ञिनः पञ्च भन्नाः, एवं मनुष्यस्यापि पञ्च भङ्गा वक्तव्याः। सर्वसंख्यया दश, शेषा न संभवन्नि। अपर्याप्तो हि संज्ञी नियंग मनुष्यो वा, न देवनारको, न चापि स देवायुर्नरकायुर्वा अध्नाति । तथा ये प्राक् संक्षितिरश्ची नव भङ्गा उक्तास्त एवासंज्ञिपर्याप्तेऽपि नव भगा वक्तव्याः, यतोऽसंज्ञी पर्याप्नस्तिर्यगेव स्यान्न मनुष्यादिः ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy