SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरािंवेरचित-अवचूर्ण्यपतम् तीर्थकरकेबलिनोऽवगन्तव्ये, अतीर्थकरकेबलिनः ३१उदयस्यैवाभावात् । नवोदये ३, तद्यथा ८० १७६ | ९ | तत्राद्ये द्वे यावत् द्विच्चरमस्तावदयोगिकेवलिनस्तीर्थकरस्य वेदितव्ये, चरमसमये तु नव । अष्टोदये ३ सत्तास्थानानि, ७९१७५१८। तत्राद्ये द्वे अयोगिकेवलिनोतीर्थंकरस्य द्विश्वरमसमयं यावद्वेदितव्ये, चरमसमये त्वष्टौ ||३२|| १४८ संप्रत्युक्तक्रमेणैषां जीवस्थानानि गुणस्थानानि चाधिकृत्य स्वामी निर्दिश्यते— तित्रिगप्पपगइठाणेहिं जीवगुणसन्निएस ठाणेसु । भंगा पउंजियव्वा जत्थ जहा संभवो भवइ ॥३३॥ तिवि० त्रयो विकल्पा बन्धोदयसत्तारूपास्तेषां सम्बन्धिभिः प्रकृतिस्थानैर्जविस्थानेषु गुणस्थानेषु च भङ्गाः पूर्वोक्तानुसारेण च प्रयोक्तव्याः ||३३|| तत्र पूर्व जीवस्थानान्यधिकृत्याह--- तेरससु जीवसंखेवएसु नाणंतराय तित्रिगप्पो । एगंमि तिदुविगप्पो करणं पड़ एत्थ अत्रिगप्पो ॥ ३४ ॥ तेर० जीवसंक्षेपाः = जीवस्थानानीत्यर्थः । पर्याप्तसंज्ञिपञ्चेन्द्रियवर्जेषु शेषेषु त्रयोदशसु → पञ्चविधो बन्धः जीवस्थानेषु ज्ञानावरणान्तराययोर्बन्धोदयसत्तारूपात्रयो विकल्पाः प्राप्यन्ते तद्यथा पञ्चविध उदयः पञ्चविधा सत्ता, ज्ञानावरणान्तराययोर्ध्रुबबन्धोदयसत्ताकत्वात् । तथैकस्मिन् संज्ञिपर्याप्तपञ्चेन्द्रियलक्षणे जीवस्थाने त्रयो वा विकल्पा द्वौ वा तत्र त्रयो विकल्पा इमे ५ बन्धः ५ उदयः ५ सत्ता । एते च सूक्ष्मसम्परायगुणस्थानकं यावत्प्राप्यन्ते, ततः परं बन्धव्यवच्छेदे उपशान्तमोहे क्षीणमोहे च द्वौ विकल्पौ तद्यथा ५ उदयः ५ सत्ता । तथा करणं द्रव्यमनोरूपं प्रतीत्य यः संज्ञी रायोगिकेवल्ययोगिकेवली वा भवरथस्तस्मिन् अत्र - ज्ञानावरणेऽन्तराये व अविकल्पः, आमूलं तदुच्छेदे सति केवलित्वभावात् ||३४|| दर्शनावरणं जीवस्थानेष्वाह तेरे नव च पणगं नव संतेगम्मि भंगमेक्कारा । वेयणियाउयगोए विभज्ज मोहं परं वोच्छं || ३५ ॥ तेरे० पर्याप्तसंशिपञ्चेन्द्रियवर्जेषु शेषेषु १३ जीवस्थानेषु नवविधो बन्धचतुर्विधः पञ्चविधो
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy