________________
सप्ततिकाप्रकरणम् तथा त्रिंशतमप्युद्योतसहितां तिर्यग्गतिप्रायोग्यां बध्नताकान्द्रवादीनाभुदयसत्तास्थानानि भावनीयानि । मनुष्यगतिप्रायोग्यां तीर्थकरसहितां त्रिंशतं बध्नतां देव नैरयिकाणामुदयस्थानान्युच्यन्ते । तत्र देवस्य यथोक्तां त्रिंशतं बनतः २१उदये दत्तमानस्य द्वे सत्तास्थाने ९३।८९॥ २१उदये वर्तमानस्य नैरयिकस्यैकं सत्तास्थान ८९, ९३रूपं सत्तास्थानं तस्य न स्यात् तीर्थकराहारककर्मणो नरकेषुत्पादाभावात् । एवं २५।२७।२८।२९ ।३०। उदयेष्वपि भावनीयम् । नवरं नैरयिकस्य त्रिंशदुदयो न विद्यते, ३० उदयो युद्योते सति प्राप्यते न च नैरयिकस्योद्योतोदय: स्यात्, तदेवं सामान्येन ३०बन्धकानां २१उदये ७, २४ उदये ५, २५ उदये ७, २६ उदये ५, २७ उदये ६, २८ उदये ६, २९ उदये ६, ३० उदये ६, ३१ उदये ४ । [सर्वसंख्यया ५२] ||३१||
तथैकत्रिंशति बध्यमानायामेकमुदयस्थानं ३०, यत एकत्रिंशदेवगतिप्रायोग्यं तीर्थकराहारकसहितं कर्म बध्नतोऽप्रमत्तसंयतस्यापूर्वकरणस्य वा प्राप्यते, न च ते वैक्रियमाहारकं कुर्वन्ति, ततः पञ्चविशत्यादय उदया न प्राप्यन्ते । एकं सत्तास्थानं ५३, तीर्थकराहारकचतुष्टययोरपि सत्तासम्भवात् ।
तथैकस्मिन् यश कीर्तिरूपे कर्मणि बध्यमाने एकमुदयस्थानम् ३०, एकां हि यश कीर्ति बध्नन्त्यपूर्वकरणादयस्ते चाऽनिविशुद्धत्वाद् वैक्रियमाहारकं वा नारभन्ते । ततः पञ्चविंशत्यादीन्युदयस्थानानीहापि न प्राप्यन्ते, अष्टौ सत्तास्थानानि, तद्यथा→९३।२२।८९।८८१८०७९७६।७५। तत्राद्यानि ४ सत्तास्थानान्युपशमश्रेण्यामथवा क्षपकश्रेण्यां यावदनिवृत्तिगुणस्थाने गत्वा त्रयोदशनामानि न क्षिप्यन्ते, त्रयोदशसु नामसु क्षीणेषु नानजीवापेक्षयोपरितनानि चत्वारि लभ्यन्ते, तानि च तावल्लभ्यन्ते यावत्सूक्ष्मसम्परायगुणस्थानम् । तथोपरते [बन्धे] बन्धाभावे इत्यर्थः, वेदनं वेदो, वेद एव वेदकस्तस्मिन्नुदये इत्यर्थः, सत्तायां च प्रत्येकं दश दश स्थानानि । तत्रामूनि दशोदयस्थानानि, तद्यथा→२०।२१।२६।२७१२८१२९ |३०।३१।९।८। दश सत्तास्थानानि, तद्यथा- ९३।९२१८९।८८१८०१७९/७६।७५१९।८। तत्र विंशत्युदये द्वे सत्तास्थाने, ७९/७५) एवं २६।२८ उदययोरपि द्रष्टव्यम् । २१उदये इमे द्वे सत्तास्थाने, ८०॥७९ एवं २७ उदयेऽपि एकोनविंशति ४ सत्तास्थानानि ८०७६६७९।७५। यत एकोनत्रिंशत् तीर्थकरस्यातीर्थकरस्य च स्यात्, तत्राद्ये द्वे तीर्थकरमधिकृत्य द्रष्टव्ये, अन्तिमे द्वे अतीर्थकरमधिकृत्य । ३० उदये ८ सत्तास्थानानि, नवाष्टकवर्जानि । तत्राद्यानि ४ उपशान्तकषायस्य । ८० क्षीणकषायस्य सयोगिकेवलिनो वा । आहारकसत्कर्मणस्तीर्थकरस्य तस्यैवातीर्थकरस्य ७२ । आहारकचतुष्टयरहितस्य तीर्थकरस्य क्षीणकषायस्य सयोगिकेवलिनो वा ७६ । तस्यैवानीर्थकरस्य ७५। ३१ उदये द्वे सत्तास्थाने, ८०/७६। एते च