Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सप्ततिकाप्रकरणम्
अउणत्तीसेक्कारससयाहिंगा सतरसपंचसट्ठीहिं। इक्केवगं च वीसादयुदयंतेसु उदयविही ॥२८॥
एग: अनः निंशत्यादिष्तष्टपर्यन्तेषु द्वादशसूदयस्थानेषु यथासंख्यमेकादिसंख्या उदयविधयः ॥२७॥२८||
संप्रति सत्तास्थानान्याह - तिदुनाई उगुनडई अट्टच्छलसी असीई उगुसीई ।
अट्ठयछप्पणत्तरि नव अट्ठ य नामसंताणि ॥२९॥
निदुः नाम्नः सत्तास्थानानि १२, तद्यथा-→९३।९२।८९।८८१८६।८०।७२/७८/७६ |७५/९/८ तत्र सर्वप्रकृतिसमुदाय: ९३ । सैव तीर्थकरोना ९२ । बिनवतिरेबाहारकद्रिकाहार. कबन्धनाहारकसंघातोना ८९ । सैव तीर्थोना ८८ | तनो देवद्विके नरकद्विके वाऽन्यतरस्मिन्नुद्वलिते ८६, अथवाऽशीतिसत्कर्मणो नरकगतिप्रायोग्यं बनतो [नरकद्विक-वैक्रिय-चतुष्टयबन्धे ८६, अथवाऽशीतिसत्कर्मणो देवगतिप्रायोग्यं बध्नतो देवद्विकदै क्रियचतुष्टयबन्धे ८६ । ततो नरकद्विकदैक्रियचतुष्टयोद्वलने ८० ! [अथवा देवद्विकवैक्रियचतुष्टयोदलने कृते ८० 1] ततो नरद्विकोद्भलिते ७८ । एतान्यक्षपकाणां सत्तास्थानि ।क्षपकाणांपुनरमूनि-→त्रिनवतेनरकद्विकतिर्यग्द्रिकैकेन्द्रिपद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिस्थावरातपोद्योतसूक्ष्मसाधारणरूपे त्रयोदशके क्षीणे ८० । द्विनवतेः क्षीणे ७९ । एकोननवतेः क्षीणे ७६ । अष्टाशीतेः क्षीणे ७५ । नरगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसूभगादेययश कीर्तितीर्थकराणीति नवकं सत्तास्थानम्, तच्चायोगिकेवलिनस्तीर्थकरस्य चरमसमये वर्त्तमानस्य प्राप्यते । नदेवातीर्थकरकेबलिनश्चरमसमये तीर्थकरनामोनमष्टकम् ।।२९||
संप्रति संवेधमाहअट्ठ य बारस बारस बंधोदयसंतपयडिठाणाणि । ओहेणादेसेण य जत्थ जहासंभवं विभजे ॥३०॥
अट्ठः नाम्नो बन्धोदयसत्प्रकृतिसत्तास्थानानि यथाक्रममष्ट-द्वादश-द्वादशसंख्यानि, तान्योघेन सामान्येनादेशेन च विशेषेण च यथासम्भवं यानि यत्र यथा सम्भवन्ति तानि तन्त्र तथा १- तुलना- सान्तनिकाभाष्यगाथा १२३ ।

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220