SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् अउणत्तीसेक्कारससयाहिंगा सतरसपंचसट्ठीहिं। इक्केवगं च वीसादयुदयंतेसु उदयविही ॥२८॥ एग: अनः निंशत्यादिष्तष्टपर्यन्तेषु द्वादशसूदयस्थानेषु यथासंख्यमेकादिसंख्या उदयविधयः ॥२७॥२८|| संप्रति सत्तास्थानान्याह - तिदुनाई उगुनडई अट्टच्छलसी असीई उगुसीई । अट्ठयछप्पणत्तरि नव अट्ठ य नामसंताणि ॥२९॥ निदुः नाम्नः सत्तास्थानानि १२, तद्यथा-→९३।९२।८९।८८१८६।८०।७२/७८/७६ |७५/९/८ तत्र सर्वप्रकृतिसमुदाय: ९३ । सैव तीर्थकरोना ९२ । बिनवतिरेबाहारकद्रिकाहार. कबन्धनाहारकसंघातोना ८९ । सैव तीर्थोना ८८ | तनो देवद्विके नरकद्विके वाऽन्यतरस्मिन्नुद्वलिते ८६, अथवाऽशीतिसत्कर्मणो नरकगतिप्रायोग्यं बनतो [नरकद्विक-वैक्रिय-चतुष्टयबन्धे ८६, अथवाऽशीतिसत्कर्मणो देवगतिप्रायोग्यं बध्नतो देवद्विकदै क्रियचतुष्टयबन्धे ८६ । ततो नरकद्विकदैक्रियचतुष्टयोद्वलने ८० ! [अथवा देवद्विकवैक्रियचतुष्टयोदलने कृते ८० 1] ततो नरद्विकोद्भलिते ७८ । एतान्यक्षपकाणां सत्तास्थानि ।क्षपकाणांपुनरमूनि-→त्रिनवतेनरकद्विकतिर्यग्द्रिकैकेन्द्रिपद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिस्थावरातपोद्योतसूक्ष्मसाधारणरूपे त्रयोदशके क्षीणे ८० । द्विनवतेः क्षीणे ७९ । एकोननवतेः क्षीणे ७६ । अष्टाशीतेः क्षीणे ७५ । नरगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसूभगादेययश कीर्तितीर्थकराणीति नवकं सत्तास्थानम्, तच्चायोगिकेवलिनस्तीर्थकरस्य चरमसमये वर्त्तमानस्य प्राप्यते । नदेवातीर्थकरकेबलिनश्चरमसमये तीर्थकरनामोनमष्टकम् ।।२९|| संप्रति संवेधमाहअट्ठ य बारस बारस बंधोदयसंतपयडिठाणाणि । ओहेणादेसेण य जत्थ जहासंभवं विभजे ॥३०॥ अट्ठः नाम्नो बन्धोदयसत्प्रकृतिसत्तास्थानानि यथाक्रममष्ट-द्वादश-द्वादशसंख्यानि, तान्योघेन सामान्येनादेशेन च विशेषेण च यथासम्भवं यानि यत्र यथा सम्भवन्ति तानि तन्त्र तथा १- तुलना- सान्तनिकाभाष्यगाथा १२३ ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy