Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 180
________________ गुणरत्नसूरिविरचित-अवघूर्युपेतम् विशेषभग: प्राप्यत इत्यष्टौ भङ्गास्तत्र विंशत्यष्टकयोभंगावतीर्थकृतः, शेषेषूदयस्थानेषु षट्सु तीर्थकृतः . ६ भगा: । सर्वसंख्यया मनुष्याणामुदयस्थानेषु भङ्गाः २६५२ ।। देवानामुदयस्थानानि ६, तद्यथा-→२१२५।२७।२८।२९।३०। तत्र देवद्विकं पञ्चेन्द्रियजातिस्त्रसं बादरं पर्याप्त सुभगदुर्भगोरकतरमादेवानादेवयारेक शकीत्ययशाकाय र कतरेति ९ ध्रुवोदयाभिर्द्वादशसंख्याभिः सह २१, अत्र सुभगदुर्भगादेवानादेययश:कीर्त्ययश कीपिदैर्भगा: ८ । दुर्भगानादेयाऽयश:कीर्तीनामुदय: पिशाचादीनामवगन्तव्यः । तत: शरीरस्थस्य वैक्रियं वैक्रियाङ्गोपाङ्गमुपघातं प्रत्येकं समचतुरस्रमिति ५ प्रकृतयः प्रक्षिप्यन्ते, देवानुपूर्वी चापनीयते, ततो जाता २५, अत्रापि त एव ८ भङ्गाः । ततः शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां २७, अत्रापि भङ्गा: ८, देवानामप्रशस्तविहायोगतेरुदयाभावात् ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्ते २८, अत्रापि भङ्गाः ८ । अथवा शरीरेण पर्याप्तस्योच्छासेऽनुदिते उद्योते तूदिते २८, अत्रापि भङ्गाः ८ । सर्वसंख्ययाऽष्टाविंशतौ भङ्गा: १६ । ततो भाषया पर्याप्तस्य सुस्वरे क्षिप्ने २९ भगा: ८, देवानां दुःस्वरोदयाभावात् । अथवा प्राणापानेन पर्याप्तस्य सुस्वरेऽनुदिते उद्योते तूदिते २९, उत्तरवैक्रियं हि कुर्वतो देवस्योद्योतोदयो लभ्यते, अत्रापि भङ्गा: ८ । सर्वसंख्यौकोनत्रिंशति भङ्गाः १६ । ततो भाषया पर्याप्तस्य सुस्वरसहितायामेकोनत्रिंशत्युद्योते क्षिप्ते ३०, अत्रापि भगा: ८ । सर्वसंख्यया भगा: ६४ । नैरयिकाणामुदयस्थानानि पञ्च, नद्यथा→२।२५।२७/२८।२९॥ तत्र नरकद्विकं पञ्चेन्द्रियजातिस्रसं बादरं पर्याप्तं दर्भगमनादेयमयश:कीर्तिरिति नब द्वादशसंख्याभि:श्रृंवोदयाभिः सह २१, भग एकः । एवमन्यत्रापि । तत: शरीरस्थस्य वैक्रियं वैक्रियाङ्गोपाडगं हण्डमुपयात प्रत्येकमिति ५ प्रकृतयः क्षिप्यन्ते, नरकानुपूर्वी चापनीयते, तत: २५ । ततः शरीरेण पर्याप्तस्य पराघाताऽप्रशस्तविहायोगत्यो: प्रक्षिप्तयोः २७ । ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्ते २८ । ततो भाषया पर्याप्नस्य दु:स्वरे क्षिप्ते २९ । सर्वसंख्यया नैरयिकाणां पञ्च भगा: । सकलोदयस्थानभङ्गाः पुन: ७७९१ ||२६|| संप्रति कस्मिन्नुदयस्थाने कति भगा: प्राप्यन्ते, एतदाह – एग बियालेकारस तेत्तीसा छस्सयाणि तेत्तीसा। बारससत्तरससयाणहिगाणि बिपंचसीईहिं ॥२७॥ १- तुलना- सप्ततिकाभाष्यगाभा-१२२ ।

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220