Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 179
________________ सप्ततिकाप्रकरणम् २८, भङ्ग एकः । अथवा शरीरेण पर्याप्तस्योच्छ्वासेऽनुदिते उद्योते तूदिते २८, भङ्ग एकः । सर्वसंख्यया २८, द्वौ भङ्गौ । ततो भाषया पर्याप्तस्योच्छ्वाससहितायामष्टाविंशती सुस्वरे क्षिप्ते २९ भङ्ग एकः । अथवा प्राणापानेन पर्याप्तस्य स्वरेऽनुदिते उद्योते तूदिते २९, अत्राप्येक एव भङ्गः । सर्वसंख्यया २९, द्वौ भङ्गौ । ततो भाषया पर्याप्तस्य सुस्वरसहितायामेकोनत्रिंशत्युद्योते क्षिप्ते ३०, भङ्ग एकः । सर्वसंख्ययाऽऽहारकशरीरिणां भङ्गाः ७ | १४१ केवलिनामुदयस्थानानि दश तद्यथा Į J २०/२१/२६/२७/२८|२९|३०|३१|९|८| तत्र मनुष्यगति: पञ्चेन्द्रियजातिस्त्रसं बादरं पर्याप्तं सुभगमादेयं यश: कीर्तिरित्येताः ८ ध्रुवोदयाभिर्द्वादशसंख्याभिः सह २०, अत्रैको भगः, एषा चाऽतीर्थंकरकेबलिनः समुद्घातगतस्य कार्मणकाययोगे वर्तमानस्यावगन्तव्या । सैव २० तीर्थंकरसहिता २१, अत्राप्येको भङ्गः, एषा च तीर्थकरकेवलिनः समुद्घातगतस्य कार्मणका योगे वर्तमानस्य द्रष्टव्या । तथा तस्यामेव विंशतावौदारिकं संस्थानामामेकतमत् संस्थानमौदारिकागोपाङ्गं वज्रर्षभनाराचसंहननमुपघातं प्रत्येकमिति षट्के क्षेपे २६, एषा चाऽतीर्थंकर केवलिन औदारिकमिश्रकाययोगे वर्तमानस्य ज्ञेया । अत्र षद्भिः संस्थानैः ६ भङ्गाः स्युः परं ते सामान्यमनुष्योदयस्थानेष्वपि सम्भवन्तीति न पृथग्गण्यन्ते । एषैब २६ तीर्थंकरसहिता २७ स्यादेषा तीर्थंकरस्यौदारिकमिश्रकाययोगे वर्त्तमानस्यावसेयाऽत्र संस्थानं समचतुरस्रमेव वक्तव्यम्, तत एक एवात्र भगः । सैत्र २६ पराघातोच्छ्वान्यतरखगत्यन्यतरस्वरसहिता ३० एषा चाऽतीर्थंकरस्य सयोगिकेवलिन औदारिककाययोगे वर्त्तमानरयात्रगन्तव्याऽच संस्थानषतूकप्रशस्ता प्रशस्त विहायोगतिसुस्वरदुः स्वरैर्भगा : २४, ते च सामान्यमनुष्योदयस्थानेष्वपि प्राप्यन्त इति न पृथग्गण्यन्ते । एवैव च ३० तीर्थंकरनामसहिता ३१, सा सयोगिकेवलिनस्तीर्थकरस्यौदारिककाययोगे वर्त्तमानस्यावसेया एषैव च ३१ बाम्योगे निरुद्धे ३०, उच्छासे निरुद्धे २९ । अतीर्थंकरकेबलिनः प्रागुक्ता ३०, वाग्योगे निरुद्धे सति २९, अत्रापि ि संस्थानैर्विहायोगतिद्विकेन च भङ्गाः १२ प्राप्यन्ते, ते च प्रागिव न पृथग्गण्यन्ते । तत उच्छ्वासे निरुद्धे २८, अत्रापि संस्थानादिगता : १२ भगा न पृथग्गणयितत्र्याः, सामान्यमनुष्योदयस्थानग्रहणेन गृहीतत्वात् । तथा मनुष्यगति: पञ्चेन्द्रियजातिस्त्रसं बादरं पर्याप्तं सुभगमादेयं यशः कीर्तिस्तीर्थकर मिति नवोदयः, एषा(प) च तीर्थकृतोऽयोगिकेबलिनश्चरमसमये वर्त्तमानस्य प्राप्यते । स एवानीर्थंकरस्य तीर्थंकर नामरहितोऽष्टोदयः । इह केवल्युदयस्थानमध्ये २० २१ २७|२९|३०|३११९१८ | रूपेष्वष्टसूदयस्थानेषु प्रत्येकमेकैको १- सेवा, एक एवाब भन्नः । एषैव पा० । २-२९, अब स्थानद्वये एकैको भङ्गः । अवी० पा०|

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220