Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुणरत्नसूरिविरचित- अवचूर्ण्यपेतम्
विभजेत् 1 तत्रामुकं बन्धस्थानं बध्नत एतावन्त्युदयस्थानान्येतावन्ति च सत्तास्थानानि । एवं च तेषां परस्परं संवेध इत्यादेशः ||३०||
१४४
तत्र पूर्वं सामान्येन संवेधचिन्तामाह
नव पंचोदय संता तेवीसे पण्णत्रीस छब्बीसे अझ चरबीसे नवसत्तुगतीस तीसंमि ||३१|| एगेगमेती से एगे एगुदय अट्ट संतम्मि । उवरयबंधे दस दस वेयगसंतम्मि ठाणाणि ॥३२॥
नव० ए० २३ बन्धे २५ बन्धे २६ बन्धे च प्रत्येकं नव नवोदयस्थानानि पञ्च पञ्च सत्तास्थानानि । तत्र त्रयोविंशतिबन्धोऽपर्याप्त केन्द्रियप्रायोग्य एव तद्बन्धकाचै केन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यक्पञ्चेन्द्रिया मनुष्याश्च । एतेषां च २३ बन्धकानां यथायोगं सामान्येन नवोदयस्थानानि, तद्यथा - २१२४ २५ २६ २७ २८ २९ ३० ३१ | पश्च सत्तास्थानानि, नद्यथा ९२ |८८|८६४८०१७८ | तत्रैकविंशत्युदये वर्तमाना सर्वेषामपि पञ्चापि सत्तास्थानि, केवलं मनुष्याणां ७८ वर्जीनि चत्वारि सत्तास्थानानि वक्तव्यानि, यतोऽष्टसप्ततिर्मनुष्यद्विके उद्वलिते प्राप्यते, न च मनुष्याणां तदुद्बलनसम्भवः । २४ उदयेऽपि पञ्चापि सत्तास्थानानि, केवलं वायोर्वैक्रियं कुर्वतः २४ उदये वर्त्तमानस्य ८० | ७८ बर्जानि त्रीणि सत्तास्थानानि, यतस्तस्य वैक्रियषट्कं मनुष्यद्विकं च नियमादस्ति यतो वैक्रियं साक्षादनुभवन् वर्त्तत इति न तदुद्वलयति, तदभावाच्च न देवद्विक-नरकद्विके अपि, समकाल बैक्रिपषट्कस्योद्बलनसंभवात् तथास्वाभाव्याद्, वैक्रियषट्के वोद्वलिते सति पश्चान्मनुष्यद्विकमुद्रलयति न पूर्वमित्यशीत्यष्टसप्ततिसत्तास्थानाऽसम्भव: । २५ उदयेऽपि पञ्चापि सत्तास्थानानि । तत्राष्टसप्ततिरवैक्रियवायुकायिकतेजस्कायिकानधिकृत्य प्राप्यते नान्यान्, यतस्तेजस्कायिकवायुकायिकवर्जोऽन्यः सर्वोऽपि पर्याप्तको नियमान्मनुष्यद्रिकं बध्नाति । २६ उदयेऽपि पञ्चापि नवरमष्टसप्ततिरखैक्रियवायुकायिक तेजस्कायिकानां द्वित्रिचतुःपञ्चेन्द्रियाणां वा तेजोवायुभवादनन्तरागतानां पर्याप्तापर्याप्तानां ते हि यावन्मनुष्पद्विकं न बध्नन्ति तावत्तेषामष्टसप्ततिः प्राप्यते नान्येषां । २७ उदये ७८ वर्जीनि ४, सप्तविंशत्युदयो हि तेजो- वायुवर्जपर्याप्तबादी केन्द्रियवैक्रियतिर्यग्मनुष्याणां तेषां चावश्यं मनुष्यद्रिकसम्भवदष्टसप्ततिर्नावाप्यते । २८|२९|३०|३१ | उदयेषु नियमात् ७८ वर्जीनि ४ सत्तास्थानानि । तदेवं त्रयोविंशतिबन्धकानां यथायोगं नवाप्युदयस्थानान्यधिकृत्य ४० सत्तास्थानानि स्युः । २५।२६ बन्धकानाम

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220