Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 178
________________ गुणरत्नसूरिविरचित्त-अवचूर्युपेतम् भगा: ८ । अथवा प्राणापानेन पर्याप्तस्य स्वरेऽनुदिते उद्योने तूदिने २९, अत्रापि प्रागिव भङ्गा: ८ । सर्वसंख्ययैकोनत्रिंशति १६ । नतः सुस्वरसहितायामेकोनविंशति उद्योते क्षिप्ते ३०, अत्रापि भगा: ८ । सर्वसंख्यया वैक्रियं कुर्वतां ५६ भगाः । सर्वेषां तिर्यक्पञ्चेन्द्रियाणां सर्वसंख्यया भगाः ४९६२ । सामान्यमनुष्याणामुदयस्थानानि ५, तद्यथा- २१।२६।२८।२९।३०। एतानि सर्वाण्यपि यथा प्राक् तिर्यक्पञ्चेन्द्रियाणामुक्तानि तथैवात्रापि वक्तव्यानि । नवरमेकोनत्रिंशत्त्रिंशच्चोद्योतरहिता वक्तव्या, वैक्रियाहारकसंयतान्मुक्त्वा शेषमनुष्याणामुद्योतोदयाभावात् । तत एकोनत्रिंशति भङ्गा: ५७६, त्रिंशति ११५२, सर्वसंख्यया प्राकृतमनुष्याणां भङ्गा: २६०२ । क्रियानुष्यागामुदाणात ५, नद्या... २५।२७।२८।२९।३०। तत्र मनुष्यगति: पञ्चेन्द्रियजातिक्रियं वैक्रियाङ्गोपागं समचतुरस्रमुपघातं त्रसं बादरं पर्याप्तं प्रत्येकं सुभगदुर्भगोरेकतरमादेयानादेययोरेकतरं यश कीर्त्ययश:कीयाँ रेकतरेति १३ प्रकृतयो द्वादशसंज्याभिर्धवोदयादिभिः सह २५, अत्र सुभगदुर्भगादेयानादेययश:कीर्त्ययश:कीर्तिपदै: ८ भड्गाः । देशविरतानां संयतानां च वैक्रियं कुर्वतां सर्वप्रशस्त एव(क) भगो देदितव्यस्तत: शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां सत्यां २७, अत्रापि त एव भङ्गाः ८ । तत्र प्राणापानेन पर्याप्तस्योच्छासे क्षिप्ते २८, अत्रापि प्रागिव भङ्गाः ८ । अथवा संयतानामुत्तरवैक्रियं कुर्वतां शरीरेण पर्याप्तानामुच्छासेऽनुदिते उद्योने तूदिते २८, अत्रैक एव भङ्ग संयतानां दुर्भगानादेयायशःकीयुदयाभावात्, सर्वसंख्ययाऽष्टाविंशतौ भङ्गा: ९ । ततो भाषया पर्याप्तस्योच्छ्वाससहितायामष्टाविंशनौ सुस्वरे क्षिप्ते २९, अत्रापि भङ्गाः ८ । अथवा संयतानां स्वरेऽनुदिते उद्योते तूदिते २९, अत्रापि प्रागिबैक एव भङ्गः । सर्वसंख्ययैकोनत्रिंशद्भगा नव । सुस्वरसहितायामेकोनत्रिंशति संयतानामुद्योते क्षिप्ते ३०, अत्रापि भग एकः । सर्वसंख्यया बैक्रियमनुष्याणां भङ्गाः ३५ | . आहारकसंयतानामुदयस्थानानि ५, तद्यथा-२५।२७।२८।२९५३०। तत आहारकमाहारकाङ्गोपाङ्गं समचतुरस्रमुपवातं प्रत्येकमिति पञ्च प्रकृतयः प्रागुक्तायां मनुष्यगतिप्रायोग्यायामेकविंशतो प्रक्षिप्यते, मनुष्यानुपूर्वी चापनीयते, ततो जाता: २५, केवलमिह पदानि सर्बाण्यपि प्रशस्तान्येव भवन्ति, आहारकसंयनानां दुर्भगानादेयाऽयश:कीदयाभावादेक एवात्र भगः । तत: शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां २७, अत्रापि भङ्ग एकः । ततः प्राणापानेन पर्याप्तस्योच्छ्रासे क्षिप्ते १. त्रिंशति भका-पा०ला । २. प्रक्षिप्तयोः २७-पाला ।

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220