SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित्त-अवचूर्युपेतम् भगा: ८ । अथवा प्राणापानेन पर्याप्तस्य स्वरेऽनुदिते उद्योने तूदिने २९, अत्रापि प्रागिव भङ्गा: ८ । सर्वसंख्ययैकोनत्रिंशति १६ । नतः सुस्वरसहितायामेकोनविंशति उद्योते क्षिप्ते ३०, अत्रापि भगा: ८ । सर्वसंख्यया वैक्रियं कुर्वतां ५६ भगाः । सर्वेषां तिर्यक्पञ्चेन्द्रियाणां सर्वसंख्यया भगाः ४९६२ । सामान्यमनुष्याणामुदयस्थानानि ५, तद्यथा- २१।२६।२८।२९।३०। एतानि सर्वाण्यपि यथा प्राक् तिर्यक्पञ्चेन्द्रियाणामुक्तानि तथैवात्रापि वक्तव्यानि । नवरमेकोनत्रिंशत्त्रिंशच्चोद्योतरहिता वक्तव्या, वैक्रियाहारकसंयतान्मुक्त्वा शेषमनुष्याणामुद्योतोदयाभावात् । तत एकोनत्रिंशति भङ्गा: ५७६, त्रिंशति ११५२, सर्वसंख्यया प्राकृतमनुष्याणां भङ्गा: २६०२ । क्रियानुष्यागामुदाणात ५, नद्या... २५।२७।२८।२९।३०। तत्र मनुष्यगति: पञ्चेन्द्रियजातिक्रियं वैक्रियाङ्गोपागं समचतुरस्रमुपघातं त्रसं बादरं पर्याप्तं प्रत्येकं सुभगदुर्भगोरेकतरमादेयानादेययोरेकतरं यश कीर्त्ययश:कीयाँ रेकतरेति १३ प्रकृतयो द्वादशसंज्याभिर्धवोदयादिभिः सह २५, अत्र सुभगदुर्भगादेयानादेययश:कीर्त्ययश:कीर्तिपदै: ८ भड्गाः । देशविरतानां संयतानां च वैक्रियं कुर्वतां सर्वप्रशस्त एव(क) भगो देदितव्यस्तत: शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां सत्यां २७, अत्रापि त एव भङ्गाः ८ । तत्र प्राणापानेन पर्याप्तस्योच्छासे क्षिप्ते २८, अत्रापि प्रागिव भङ्गाः ८ । अथवा संयतानामुत्तरवैक्रियं कुर्वतां शरीरेण पर्याप्तानामुच्छासेऽनुदिते उद्योने तूदिते २८, अत्रैक एव भङ्ग संयतानां दुर्भगानादेयायशःकीयुदयाभावात्, सर्वसंख्ययाऽष्टाविंशतौ भङ्गा: ९ । ततो भाषया पर्याप्तस्योच्छ्वाससहितायामष्टाविंशनौ सुस्वरे क्षिप्ते २९, अत्रापि भङ्गाः ८ । अथवा संयतानां स्वरेऽनुदिते उद्योते तूदिते २९, अत्रापि प्रागिबैक एव भङ्गः । सर्वसंख्ययैकोनत्रिंशद्भगा नव । सुस्वरसहितायामेकोनत्रिंशति संयतानामुद्योते क्षिप्ते ३०, अत्रापि भग एकः । सर्वसंख्यया बैक्रियमनुष्याणां भङ्गाः ३५ | . आहारकसंयतानामुदयस्थानानि ५, तद्यथा-२५।२७।२८।२९५३०। तत आहारकमाहारकाङ्गोपाङ्गं समचतुरस्रमुपवातं प्रत्येकमिति पञ्च प्रकृतयः प्रागुक्तायां मनुष्यगतिप्रायोग्यायामेकविंशतो प्रक्षिप्यते, मनुष्यानुपूर्वी चापनीयते, ततो जाता: २५, केवलमिह पदानि सर्बाण्यपि प्रशस्तान्येव भवन्ति, आहारकसंयनानां दुर्भगानादेयाऽयश:कीदयाभावादेक एवात्र भगः । तत: शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां २७, अत्रापि भङ्ग एकः । ततः प्राणापानेन पर्याप्तस्योच्छ्रासे क्षिप्ते १. त्रिंशति भका-पा०ला । २. प्रक्षिप्तयोः २७-पाला ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy