Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 169
________________ सप्ततिकाप्रकरणम् १७ बन्धे षट् सत्तास्थानानि, तद्यथा→२८।२७/२४/२३।२२।२१। तत्र षडुदयोऽविरतानामौपशमिकसम्यग्दृष्टीनां वा नायिकाणां वा प्राप्यते । तत्रौपशमिकानां द्वे सत्तास्थाने, तद्यथा→ २८।२४। तत्राष्टाविंशनिः प्रथमसम्यक्त्वोत्पादकाले, उपशमश्रेण्यां तूपशान्नानन्तानुबन्धिनां २८, उदलितानन्तानुबन्धिनां तु २४ । क्षायिकाणां तु २१, क्षायिकं हि सप्तकक्षये स्यादिनि । एवं षडुदये त्रीणि सत्तास्थानानि । सप्तोदयादिषु मिथ्या(श्र)दृष्टीनां त्रीणि, तत्र योऽष्टाविंशनिसत्कर्मा सन् सम्यग्मिध्यात्वं प्रतिपद्यते तस्य २८, येन पुनर्मिथ्यादृष्टिना सना प्रथमं सम्यक्त्वमुगलितं सम्यग्मिध्यात्वं च नाद्यापि उद्वलयितुमारभ्यनेऽत्रान्तरे परिणामवशान्मिथ्यात्वाद् विनिवृत्य सम्यग्मिथ्यात्वं प्रतिपद्यते तस्य २७, य: पुन: पूर्वं सम्यग्दृष्टिः सन्ननन्तानुबन्धिनो विसंयोज्य परिणामवशत: सम्यग्मिथ्यात्वं प्रतिपद्यते नस्य २४, सा च चतसृष्टपि गतिषु प्रायने गश्तुनिता अपि सप्यादृष्टयोऽनन्तानुबन्धिनो विसंयोजयन्ति । अविरतसम्यग्दृष्टीनां तु सप्तोदये पञ्च सत्तास्थानानि, तत्र २८ औपशमिकसम्यादृष्टीनां [वेदकसम्यग्दृष्टीनां] वा, २४ उभयेषां, नवरमनन्तानुबन्धिविसंयोजितानन्तरं साऽवगन्तव्या। २३।२२। वेदकानामेव, तथाहि → कश्चिन्मनुष्यो वर्षाष्टकस्योपरि वर्तमानो बेदकसम्यग्दृष्टिः क्षपणायाभ्युद्यतस्तस्यानन्तानुबन्धिषु मिथ्यात्वे च क्षपिते सति २३, तस्यैव च सम्यग्मिथ्यात्वे क्षपिने २२, स च द्वाविंशतिसत्कर्मा सम्यक्त्वं क्षपयतस्तच्चरमग्रासे वर्तमानः कश्चित्पूर्वबद्धायुष्क: कालमपि करोति कालं च कृत्वा चतसृणां गतीनामन्यतमस्यां गत्यामुत्पद्यते ततो २२ चतसृष्वपि गतिषु प्राप्यते। एकविंशतिस्तु क्षायिकागामेव । एवमष्टोदयेऽपि। एवं नवोदयेऽपि, नवरं नवोदयोऽविरतानां वेदकसम्यग्दृष्टीनामेव सम्भवतीति कृत्वा नत्वारि सत्तास्थानानि २८।२४।२३।२२। प्रागिबावगन्तव्यानि । नथा त्रयोदशबन्धकेषु नवबन्धकेषु च प्रत्येकं पञ्च पञ्च सत्तास्थानानि, तद्यथा- २८०२४ ।२३।२२।२१। तत्र त्रयोदशबन्धका देशविरनास्ते च द्विधा-तिर्यञ्चो मनुष्याश्च । तन ये तिर्यश्चस्तेषां चतुर्वपि उदयस्थानेषु द्वे एव सत्तास्थाने, तद्यथा→ २८॥२४॥ तत्र २८ औपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा, तत्रौपशमिकसम्यग्दृष्टीनां प्रथमसम्यक्त्वोत्पादकाले, तथाहि→तदानीमन्तरकरणादायां वर्तमान औपशमिकसम्यग्दृष्टिः कश्चिद् देशविरतिमपि प्रतिपद्यते, कश्चिन्मनुष्य: सर्वविरतिमपि । १-८दयेऽपि। मिश्रदृष्टीनागविरतमम्यग्दृष्टीना न्योक्तरूपापन्यूनाऽतिरिक्तानि सत्तास्थानानि भावनीपानि, एवम्-पा। २-०मिकमिध्यादृष्टीनाम्-हे।

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220