SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् १७ बन्धे षट् सत्तास्थानानि, तद्यथा→२८।२७/२४/२३।२२।२१। तत्र षडुदयोऽविरतानामौपशमिकसम्यग्दृष्टीनां वा नायिकाणां वा प्राप्यते । तत्रौपशमिकानां द्वे सत्तास्थाने, तद्यथा→ २८।२४। तत्राष्टाविंशनिः प्रथमसम्यक्त्वोत्पादकाले, उपशमश्रेण्यां तूपशान्नानन्तानुबन्धिनां २८, उदलितानन्तानुबन्धिनां तु २४ । क्षायिकाणां तु २१, क्षायिकं हि सप्तकक्षये स्यादिनि । एवं षडुदये त्रीणि सत्तास्थानानि । सप्तोदयादिषु मिथ्या(श्र)दृष्टीनां त्रीणि, तत्र योऽष्टाविंशनिसत्कर्मा सन् सम्यग्मिध्यात्वं प्रतिपद्यते तस्य २८, येन पुनर्मिथ्यादृष्टिना सना प्रथमं सम्यक्त्वमुगलितं सम्यग्मिध्यात्वं च नाद्यापि उद्वलयितुमारभ्यनेऽत्रान्तरे परिणामवशान्मिथ्यात्वाद् विनिवृत्य सम्यग्मिथ्यात्वं प्रतिपद्यते तस्य २७, य: पुन: पूर्वं सम्यग्दृष्टिः सन्ननन्तानुबन्धिनो विसंयोज्य परिणामवशत: सम्यग्मिथ्यात्वं प्रतिपद्यते नस्य २४, सा च चतसृष्टपि गतिषु प्रायने गश्तुनिता अपि सप्यादृष्टयोऽनन्तानुबन्धिनो विसंयोजयन्ति । अविरतसम्यग्दृष्टीनां तु सप्तोदये पञ्च सत्तास्थानानि, तत्र २८ औपशमिकसम्यादृष्टीनां [वेदकसम्यग्दृष्टीनां] वा, २४ उभयेषां, नवरमनन्तानुबन्धिविसंयोजितानन्तरं साऽवगन्तव्या। २३।२२। वेदकानामेव, तथाहि → कश्चिन्मनुष्यो वर्षाष्टकस्योपरि वर्तमानो बेदकसम्यग्दृष्टिः क्षपणायाभ्युद्यतस्तस्यानन्तानुबन्धिषु मिथ्यात्वे च क्षपिते सति २३, तस्यैव च सम्यग्मिथ्यात्वे क्षपिने २२, स च द्वाविंशतिसत्कर्मा सम्यक्त्वं क्षपयतस्तच्चरमग्रासे वर्तमानः कश्चित्पूर्वबद्धायुष्क: कालमपि करोति कालं च कृत्वा चतसृणां गतीनामन्यतमस्यां गत्यामुत्पद्यते ततो २२ चतसृष्वपि गतिषु प्राप्यते। एकविंशतिस्तु क्षायिकागामेव । एवमष्टोदयेऽपि। एवं नवोदयेऽपि, नवरं नवोदयोऽविरतानां वेदकसम्यग्दृष्टीनामेव सम्भवतीति कृत्वा नत्वारि सत्तास्थानानि २८।२४।२३।२२। प्रागिबावगन्तव्यानि । नथा त्रयोदशबन्धकेषु नवबन्धकेषु च प्रत्येकं पञ्च पञ्च सत्तास्थानानि, तद्यथा- २८०२४ ।२३।२२।२१। तत्र त्रयोदशबन्धका देशविरनास्ते च द्विधा-तिर्यञ्चो मनुष्याश्च । तन ये तिर्यश्चस्तेषां चतुर्वपि उदयस्थानेषु द्वे एव सत्तास्थाने, तद्यथा→ २८॥२४॥ तत्र २८ औपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा, तत्रौपशमिकसम्यग्दृष्टीनां प्रथमसम्यक्त्वोत्पादकाले, तथाहि→तदानीमन्तरकरणादायां वर्तमान औपशमिकसम्यग्दृष्टिः कश्चिद् देशविरतिमपि प्रतिपद्यते, कश्चिन्मनुष्य: सर्वविरतिमपि । १-८दयेऽपि। मिश्रदृष्टीनागविरतमम्यग्दृष्टीना न्योक्तरूपापन्यूनाऽतिरिक्तानि सत्तास्थानानि भावनीपानि, एवम्-पा। २-०मिकमिध्यादृष्टीनाम्-हे।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy