Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 170
________________ गुणरत्नसूरिविरचित-अवचूर्युपेतम् चतुर्विशनिः पुनरनन्तानुबन्धिषु विसंयोजितेषु वेदकसम्यग्दृष्टीनां द्रष्टव्या । शेषाणि तु सर्वाण्यपि अयोविंशत्यादीनि सत्तास्थानानि तिरश्चां न सम्भवन्ति, नानि हि क्षायिकसम्यक्त्वमुत्पादयत: प्राप्यते, न हि नियंञ्चस्तदत्यादयन्ति किन्तु मनुष्या एव, तपा पश्चकादयं त्रीणि सत्तास्थानानि, तद्यथा→ २८।२४।२१। षट्कोदये सप्तोदये च प्रत्येकं पञ्चापि सत्तास्थानानि । अष्टकोदये त्वेकविंशतिवजानि शेषाणि चत्वारि, तानि चाऽविरतसम्यग्दृष्टयुक्तभावनानुसारेण भावनीयानि । एवं नवबन्धकानामपि प्रमत्ताऽप्रमत्तानां प्रत्येक चतुष्कोदये त्रीणि त्रीणि सत्तास्थानानि, तद्यथा-→ २८/२४।२१। पञ्चकोदये घटकोदये च पञ्च पञ्च सत्तास्थानानि । सप्तोदये त्वेकविंशतिवर्जानि शेषाणि ४ सत्तास्थानानि वाच्यानि । नथा पञ्चविधे चतुर्विधे च बन्थे प्रत्येकं षट् षट् सत्तास्थानानि । तत्र पञ्चविधेऽमूनि, नद्यथा- २८।२४।२१।१३।१२।१२। तन्त्र २८/२४) औपशमिकसम्यग्दृष्टेरूपशमश्रेण्यां, २१ उपशमश्रेण्यां शायिकसम्यग्दृष्टेः, क्षपकश्रेण्यां पुनरष्टी कषाया यावन्न क्षीयन्ते तावत् २१, अष्टसु कपायेषु क्षीणेषु, पुनः १३, ततो नपुंसकवेदे क्षीणे १२, ततः स्त्रीवेदे क्षीणे ११ । चतुर्विधबन्धे पुनरमूनि→२८५२४।२१। ११।५।'४] तत्र २८।२४।२१। उपशमश्रेण्याम। इह नपुंसकवेदेन कश्चित् क्षपकश्रेणिं प्रतिपन्न: स च स्त्रीवेद नपुंसकवेदी युगपत्क्षपयति, स्त्रीवेद-नपुंसकक्षयसमकालमेव च पुरुषवेदस्य बन्धो व्यवच्छिद्यते. तदनन्तरं पुरुषवेदहारयादिपते युगपत्क्षपयति, यदि पुनः स्त्रीवेदेन झपकश्रेणिं प्रतिपद्यते ततः पूर्वं नपुंसकवेदं क्षपयति, नतोऽन्नर्मुहर्तेन स्त्रीवेदम्, स्त्रीवेदक्षयसमकालमेव च पुरुषवेदस्य बन्धव्यवच्छेदस्नतस्तदनन्तरं पुषवेदहास्यादिषट्के युगपत्क्षपयति, यावच्च न क्षीयते तावदुभयत्रापि चतुर्विधबन्धे वेदोदयरहिनस्यैकोदये वर्तमानस्यैकादशकं सत्तास्थानमवाप्यते । पुरुषवेदहास्यादिषट्कयोस्तु युगपत्क्षीणयोश्चतस्रः प्रकृतयः सत्यः पुम्पवेदेन तु क्षपकणिं प्रतिपन्नस्य षड्नीकषायक्षयसमकालं पुरुषवेदस्य बन्धव्यवच्छेदो भवनि, ततस्तस्य चतुर्विधबन्धकाले पञ्चप्रकृत्यात्मकं सत्तास्थानं प्राप्यने । ताश्च पञ्च समयद्वयोनाबलिकाद्विकं यावत्सत्यो वेदितव्यास्ननः पुरुषवेदे क्षीणे चतस्रः, ता अप्यन्नर्मुहूर्त कालं यावत्सत्यः । तथा शेषेषु त्रिविधद्विविधैकविधेषु बन्धेषु प्रत्येकं पञ्च पञ्च सत्तास्थानानि, तत्र त्रिविधे बन्धेऽमूनि-→ २८।२४।२१।४।३। तत्राद्यानि त्रीण्युपशमश्रेणौ, शेषे तु क्षपकश्रेणी । ते चैवं संज्वलनक्रोधस्य प्रथमस्थितावावलिकाशेषायां बन्धोदयोदीरणा युगपद्व्यवच्छेदमायान्ति, व्यवच्छिन्नासु तासु च बन्धविविधो जातः, संज्वलनक्रोथस्य च तदानीं प्रथमस्थितिगतावलिकामानं समयद्वयोनावलिकाद्रिकबद्धं च विमुन्या

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220