Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 139
________________ शतकनामा पञ्चमः कर्मग्रन्थः पञ्चकरूपचतुर्दशप्रकृतीनां क्षपकसूक्ष्मश्वरमसमये जघन्यरसं बध्नाति ततोऽन्यः सर्वोऽप्यजघन्यरसं, ततश्वोपशान्तस्तदबन्धको भूत्वा प्रतिपत्य तदजघन्यं बध्नतोऽजघन्यरसबन्धः सादिस्तत्स्थानमप्राप्तानामनादिर भव्यानां ध्रुवो भव्यानामध्रुवः संज्वलनचतुष्कस्य तु क्षपकानिवृत्तिबादरो निद्राप्रचलाऽप्रशस्तवर्णादिचगुण्कोनचातभय जुगुप्तास्त्रकृतीनां क्षपकापूर्वकः प्रत्याख्यानावरणचतुष्कस्य देशविरत: संयमाभिमुखो, प्रत्याख्यानावरणचतुष्कस्य त्वविरतसम्पम्टष्टिः क्षायिकसम्यक्त्वं संयमं तु युगपत्प्रतिपित्सुः, स्त्यानर्द्धित्रिकमिथ्यात्वानन्तानुबन्धिलक्षणानामष्टप्रकृतीनां मिथ्यादृष्टिः सम्यक्त्वं संयमं च युगपत्प्रतिपित्सु - रतिविशुद्धो मिथ्यात्ववेदनचरमसमये जघन्यरसं बध्नाति । ततोऽन्यत्र सर्वत्राऽप्यजघन्यम् । ततश्च यथास्वमुत्तरोत्तरगुणप्राप्तौ तत्तदबन्धको भूत्वा प्रतिपत्य पुनरजघन्यं बध्नतां साद्यादयश्वत्वारोऽपि भङ्गाः स्युः ॥७४ || १०१ 'सेसम्मिदुह' तिशेषत्रिकेसादिरध्रुवश्चेति, सादित्वंजघन्यस्याजघन्यानन्तरभाविनयाऽजघन्यस्य चाध्रुवत्वमित्यादि भावना सर्वविकल्पेषु यथास्वयमभ्यूया | मोहवर्जघातिकर्मत्रयस्य क्षपकसूक्ष्मश्चरमसमये मोहस्य तु क्षपकानिवृत्तिबादरश्वरमसमये जघन्यरसं निर्वर्तयति, ततोऽन्यत्र सर्वत्राऽप्यजघन्यरसम् तत उपशान्त: सूक्ष्मश्च प्रकृतकर्मसम्बन्धिनोऽजघन्यरसस्याऽबन्धको भूत्वा प्रतिपत्य पुनस्तमेव बध्नतोऽजघन्यरसस्य सादित्वम्, अनाद्यादिभावना प्राग्वत् । 'सेसम्मि दुह 'ति शेषत्रिके साद्यध्रुवौ द्वौ भङ्गौ, तत्र जघन्यरसस्य क्षपकाऽनिवृत्तिबादरसूक्ष्माभ्यां निर्वर्त्यमानत्वात्सादित्वम् क्षीणाद्यवस्थायां तु न भविष्य - तीत्यध्रुवत्वम्, तेषामुत्कृष्टरसं तु मिथ्यादृष्टिः सर्वसंक्लिष्टः संज्ञी पर्याप्तः पञ्चेन्द्रिय एवैकं द्वौ वा समय बध्नाति न परतः, स चानुत्कृष्टादवतीर्य बध्यतेऽतः सादिः, पुनरप्यनुत्कृष्टबन्धं गतस्योत्कृष्टोऽध्रुवोऽनुत्कृष्टः सादिः पुनरपि जघन्यतोऽन्तर्मुहूर्तेनोत्कृष्टतोऽनन्तानन्तोत्सर्पिण्यवसर्पिणीभिरुत्कृष्टसंक्लेशेन बध्नत उत्कृ ष्टरसमनुत्कृष्टोऽध्रुवः स्यात् । एवं ते त्रयोऽपि सादयोऽध्रुवाश्च भवन्ति । तथा गोत्रे द्विविधोऽप्ययमजघन्योऽनुत्कृष्टनुभागबन्धः साद्यादिश्चतुर्द्धा । तत्र यथा वैद्यनाम्नोरुत्कृष्टो रसबन्धः सादिरध्रुक्थानुत्कृष्टरसबन्धस्तु साद्यादिचतुर्विकल्पः प्राग्भावितः तथा गोत्रेऽप्येतौ भावनीयौ । जघन्याजघन्यभावना त्वेवं कश्चित् सप्तमपृथिवीनारकः सम्यक्त्वाभिमुखो मिथ्यात्वपुद्गलवेदनचरमसमयेऽन्तरकरणादौ नीचैर्गोत्रं जघन्यरसं बध्नाति स च प्रथमतया बध्यमानत्वात् सादिः, सम्यक्त्वे तु तद्वन्धं न विधास्यतीत्यध्रुवः । उचैत्रं तु तदानीमजघन्यरसं रचयिष्यतीत्यजघन्यः सादिः तच्च स्थानमप्राप्तपूर्वाणामनादिः, अभव्यानां ध्रुवो, 1 7

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220