Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 140
________________ गुणरत्नसूरिविरचित-अवचूर्ण्यपेतः भव्यानामध्रुव इति जघन्यः सादिरध्रुवोऽजघन्यस्तु साद्यादिश्वतुर्धा । 'सेसम्म दुहे' ति पदमायुः कर्मापे - क्षयापि व्याख्येयं, यथा शेषे भणितसप्तकर्मोद्धरिते आयुषि जघन्याजधन्योत्कृष्टानुत्कृष्टानुभागबन्धलक्षणं भङ्गचतुष्कमपि साद्यध्रुबरूपे विकल्पद्वये वर्त्तते । अनुभूयमानभवत्रिभागादौ नियतकाल एवायुषश्चतुर्विधस्याप्यनुभागबन्धस्य बध्यमानत्वात्सादित्वम् । अन्तर्मुहूर्ताच्च परतस्तदुपरमादध्रुवत्वम् ॥ इत्यादिवा १० [ अथ प्रदेशबन्ध : - ] इगदुगणुगाई जा अभवणंतगुणियाणू । खंधा उरलोचियवग्गणा उ तह अगहणंतरिया ॥ ७५ ॥ एमेव निउब्बाहारतेयभासाणुपाणमणकम्मे । सुहुमा कमावगाहो ऊणूणंगुलअसंखंसो ॥७६॥ इग० एमे० 'इगदुगणुगाई' त्ति एकद्विकाणुकादियावदभव्येभ्योऽनन्तगुणाणून् स्कन्धानन्तान् सर्वायोग्यतयातिक्रम्य तत एकाणुकादिवृद्ध्यानन्ताणुवृद्धिं यावदौदारिकोचितवर्गणा अनन्ता जघन्याद्युत्कृष्टा तास्ततोऽप्येकोत्तरवृद्ध्याऽनन्ताणुवृद्धिं यावदनन्तास्तस्या बह्वणुनिष्पन्नतया सूक्ष्मत्वेनोत्तरस्यास्तु अल्पाणुमयत्वेन स्थूलतयोभयाग्रहणयोग्यवर्गणास्ततोऽप्येकोत्तरवृद्धयाऽनन्ता वैक्रिययोग्या एवमेकोत्तर - द्ध्यानन्ताणुमयाऽग्रह्णवर्गणान्तरिता आहारकादियोग्यवर्गणा अपि वाच्याः । ताश्च यथावृद्धया क्रमेण सूक्ष्मतन्तुव्यूनपटवत् सूक्ष्मा, अत एवाल्पाऽल्पतराल्पतमक्षेत्रावगाहितया तासामूनोनतरोनतमेऽङ्गुलासंख्येयभागे अवगाहः ||७५६॥ ७६ ॥ इक्किकहिया सिद्धाणंतंसा अंतरेसु अग्गहणा । सव्वत्थ जहन्नुचिया नियणंतसाहिया जिट्टा ॥७७॥ इकि० एकोत्तरवृद्धया सिद्धानन्तभागमिता अनन्तप्रमाणा एकैकस्या अन्तरेष्वग्रहणवर्गणाः स्युः । सर्वत्र च स्वस्वजधन्ययोग्यवर्गणायाः सकाशादुत्कृष्टयोग्यवर्गणा निजनिजानन्तभागेनाधिका मन्तव्याः ॥७७॥

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220