Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 148
________________ [११२ गुणरत्नसूरिविरचित-अवचूर्युप्तः बन्धो, नोत्तरैः षड्विंशत्यादिभिर्भागबाहुल्यात् । त्रयोविंशति-पञ्चविंशतिबन्धौ सम्यग्दृष्टेर्न भवतो, देवपर्याप्तनरयोग्यबन्धकत्वात् नस्य ||१२|| जघन्यप्रदेशबन्धमाहसुमुणी दुन्नि असन्नी नरयतिग सुराउ सुरविउचिदुगं । सम्मो जिणं जहन्नं सुहुमनिगोयाइखणि सेसा ॥१३॥ सुमु० अप्रमत्तः परावर्त्तमानयोगोऽष्टविबन्धक: स्वप्रायोग्यसर्वजघन्यवीर्ये स्थितो नाम्न एकत्रिंशत्प्रकृतीबंध्नन्नाहारकद्विकं जघन्यप्रदेश बध्नाति । असंज्ञिनस्तद्वन्धकेषु सर्वजघन्ययोगतया नरकत्रिकसुरायुर्लक्षणस्य प्रकृतिचतुष्कस्य जघन्यप्रदेशबन्धः । सुरद्विकवैक्रियद्विकजिननाम्नां सम्यग्दृष्टेर्जघन्यप्रदेशबन्धस्तथाहि→कश्चिदविरतसम्यग्दृष्टिर्बद्धजिननामा देवनारकेभ्ययुत्वा नरकेषूत्पन्नो भवाद्यसमये जिनसहितां देवगतियोग्यां नामैकोनत्रिंशतं बध्नन् सुरद्रिक-वैक्रियद्विकयोर्जघन्यप्रदेश करोति । तदानीमेव तस्य प्रायोग्यजघन्ययोगित्वात् । जिननाम्नस्तु कश्चिदविरतसम्यग्दृष्टिर्बद्धजिननामाऽनुत्तरसुरेपूत्पन्नः स्वभवाद्यसमये जघन्यप्रदेशबन्धकस्तद्वन्धकेषु तस्यैव जघन्ययोगित्वात्। नारकाणामपि तद्वन्धसम्भवोऽस्ति केवलं न तेषां तथाजघन्यपोगः। शेषा नवोत्तरशतप्रकृतीरपर्याप्तसूक्ष्मनिगोदजीवो यथासम्भवं बहीः प्रकृतीबंध्नन् सर्वजघन्यवीर्यलब्धियुक्तो भवाद्यसमये जघन्यप्रदेशा बध्नाति, सर्वजघन्ययोगित्वात् तस्य ॥९३|| दसणछगभयकुच्छाबितितुरियकसायविग्घनाणाणं । मूलछगेऽणुकोसो चउह दुहा सेसि सब्वत्थ ॥१४॥ दंस० दर्शनावरणचतुष्कं निद्राप्रचलेतिदर्शनषट्कादित्रिंशदुत्तरप्रकृतीनां मोहायुर्वर्जमूलप्रकृतिषट्के चानुत्कृष्टप्रदेशबन्धः साद्यनादिध्रुवाध्रुवतया चतुर्धापि स्यात् । तत्र मूलप्रकृतिषट्कस्य ज्ञानावरणान्तरायपञ्चकस्य चोत्कृष्टप्रदेशबन्धः क्षपकस्यौपशमिकस्य वा सूक्ष्मसम्परायस्योत्कृष्टयोगिन एकं द्वौ वा समयौ यावल्लभ्यते, तस्य पश्चिधबन्धकत्वेन मोहायुर्भागलाभात् । स चोपशान्तमोहावस्थायामारुह्य पुनः प्रतिपत्योत्कृष्टयोगाद्वाऽत्रैव प्रतिपत्य यदाऽनुत्कृष्टं प्रदेशबन्धं करोति तदाऽसौ सादिः । तत्स्थानमप्राप्तानामनादिः, सदा बध्यमानत्वात् । अध्रुवध्रवौ भव्याभव्ययोः । चक्षुरचक्षुरवधिकेवलदर्शनावरणानामपि तथैव, केवलमत्र निद्रापञ्चकभागलाभाधिक्यमपि वाच्यम् । निद्राद्विकस्य त्वविरतादयोऽपूर्वान्ताः सर्वोत्कृष्टयोगिनः सप्तविध

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220