Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
शतकनामा पश्चमः कर्मग्रन्थः
बन्धकाले एकं द्वौ वा समयौ आयुःस्त्यानद्धित्रिकभागाधिक्येनोत्कृष्टप्रदेशबन्धकाः। भयजुगुप्सयोरप्यविरतादयोऽपूर्वकरणान्ता उत्कृष्टयोगिन उत्कृष्टप्रदेशबन्धकाः, द्वितीयकषायाणां पुनरविरत उत्कृष्टयोगी उत्कृष्टप्रदेशबन्धकः, मिथ्यात्वानन्तानुबन्ध्यादिभागलाभात् । तृतीयकषायाणां तथैव देशविरतो, द्वितीयकपायाणामपि भागलाभात् । चतुर्थकषायाणामनिवृत्तिबादरस्तृतीयकषायाणामपि भागलाभात् । एषामुत्कृष्टप्रदेशबन्धं कृत्वा तत्स्थानादुत्कृष्टयोगाद्वा प्रतिपत्य पुनरनुत्कृष्टप्रदेशबन्धं कुर्वतामसौ सादिरनाद्यादिभावना पूर्ववत् । सेसि' त्ति शेषत्रिके-उत्कृष्टजघन्याजधन्यरूपे सर्वप्रकृतिविषयः प्रदेशबन्धः सादिरध्रुवश्चेति द्विधा । तत्र जघन्ययोगावसरेऽजधन्यप्रदेशबन्धादवतीर्य जघन्यमेनं कुर्वतो जघन्यः सादिः, अजघन्योऽध्रुवस्तस्माच्च पुनस्तमजघन्यं कुर्वतो जघन्योऽध्रुवोऽजब प. सादिः, समनुरकृष्ट दयात्कृिष्टं बनतोऽनुत्कृष्टोऽध्रुव, उत्कृष्टस्तु सादिः । तस्माच्च्युत्वा पुनरनुत्कृष्टबन्धे उत्कृष्टोऽध्रुवोऽनुत्कृष्टः सादिः । सर्ववेत्युक्तमूलोत्तरप्रकृतीनामनुत्कृष्टाज्जधन्याजघन्योत्कृष्टलक्षणे शेषत्रिके शेषमूलोत्तरप्रकृतीनां चतुर्विधेऽपि बन्धे साद्यध्रुवलक्षणं भगद्वयमेव ॥९॥
सेढिअसंखिजसे जोगट्ठाणाणि पयडिठिइभेया । ठिइबंधज्यवसायाणुभागठाणा असंखगुणा ॥९॥ तत्तो कम्मपएसा अणंतगुणिया तओ रसच्छेया । जोगा पयडिपएसं ठिइअणुभागं कसायाओ ॥१६॥
सेढी० तत्तो० बुद्ध्या घनीकृतस्य सप्तरज्जुमितलोकस्य सप्तरज्ज्वायताया विष्कम्भत एकप्रादेशिक्या: श्रेणेरसंख्ये[य]भागे यावन्तः प्रदेशास्तावत्प्रमाणानि जघन्यमध्यमोत्कृष्टभेदानि योगस्थानानि, तानि चोत्तरप्रभेदापेक्षया स्तोकानि, तेभ्यः प्रकृतीनां ज्ञानावरणादीनां क्षयोपशमवेचित्र्यैण द्रव्य-क्षेत्रादिसामग्रीविशेषेण च भेदा असंख्येयगुणास्ते भेदा; प्रकृतिभेदत्वात्प्रकृतयश्च इत्युच्यन्ते । यदुक्तम्'पत्तेयमक्खराई [ ] तथा 'संखाइआओ खलु' [ ] इत्यादि । ततश्चैतदावरणानामप्येतावन्तो भेदा भवन्त्येव, यत एकैकस्मिन् योगस्थाने वर्तमानैर्नानाजीवैः कालभेदादेक५- लाभात् । तथा प्रत्याख्यानावरणानां देशविस्तः सप्तविधवन्धक अपत्पाख्यानलाभो वाच्यः । तथा सञ्चलनक्रोपम्पानिवृत्तिगदरः पुंदे छिन्ने संज्वलनक्रोधादिचतुष्कं बघ्नन्नुत्कृष्टयोप्पुत्कृष्ट प्रदेशबन्धं करोति, मिथ्यात्वाऽऽधकषायद्वादशकनोकवापभागो लभ्यन इति कृत्वा । संचलनमानस्य स एव क्रोधबन्ध छिन्ने मज्वलनमानादिपं वजन्नत्कृटप्रदेशं करोति, क्रोधभागो लभ्यत इति कृत्वा । एवं लोभ पावत् ।
एषामुः- पा० ।

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220