Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
"
C
शतकनामा पञ्चमः कर्मग्रन्थः
अंतिमचउफासदुगंधपंचवन्नरसकम्मखंधदलं । सब्वजियणंतगुणरसमणुजुत्तमणतयपएसं ॥७८॥
अंनि० अन्तिमाश्चत्वारः स्पर्शाः शीतोष्णरुक्षस्निग्धरूपा यस्य कर्मदलिकस्य तत्तधाऽयमाशयः→एषां चतुःस्पर्शानां मध्यात्कश्चिदणुः स्निग्धोष्णाऽविरुद्धस्पर्शद्वयोपेतोऽन्यः स्निग्धशीतोऽपरो रूक्षोष्णोऽन्यस्तु रूक्षशीतः । बृहच्छतकटीकायांमृदुलधुरूपं स्पर्शद्वयमवस्थितम् । शेषौ च स्निग्धोष्णौ स्निग्धशीतौ वा रूक्षोष्णौ रूक्षशीतौ वा द्वावविरुद्धस्पर्शी भवत इति चतुःस्पर्शः । अत्र चैवंविधकर्मस्कन्धदलिकभणनेन औदारिकवैक्रियाहारकयोग्याः स्कन्धा अष्टस्पर्शा एव । शेषास्तु तैजसादिस्कन्धाश्चतुःस्पर्शा इति मन्तव्यम् ॥७८||
एगपएसोगाढं नियसब्बपएसओ गहेइ जिओ। थेवो आउ तदंसो नामे गोए समो अहिओ ॥७९॥
एग० एकप्रदेशावगाढं गलैट नीवस्यागप्रदेशातन गहलगाटं तदेव जीवो गृह्णाति कर्मदलिकं, न पुनरन्यत् नत्रानीय गृह्णातीत्यर्थः, तच्च सर्वैरप्यात्मीयप्रदेशैर्गृह्णाति, निबिडसुवर्णादिशृङ्खलावत्, परस्परसम्बद्धत्वादेकस्मिन् प्रदेशे चेप्टमाने सर्वेषामपि चेष्टनात् । गृहीतकर्मदलिकस्याल्पमेव भागमायुषि क्षिपति, शेषकर्मस्थित्यपेक्षया तस्यैवाल्पस्थितिकत्वात् । नाम्नि गोत्रे च ततोऽधिकः, परस्परं तु समः ||७||
विग्यावरणे मोहे सच्चोवरि वेयणीये जेणप्पे । तस्स फुडत्तं न हबइ ठिईबिसेसेण सेसाणं ॥८०॥ नियजाइलद्धदलियाणंतंसो होइ सव्वघाईणं । बझंतीण विभज्जइ सेसं सेसाण पइसमयं ॥८१॥
विग्घा० निय० अन्तराय-ज्ञानवरण-दर्शनावरणरूपतया यो भागः परिणमति स्वस्वस्थाने त्रयाणामपि तुल्यो, विशेषाधिकश्च नामगोत्रापेक्षया । तथा मोहनीयेऽपि कर्मणि यो द्रव्यभाग आभजत्ति सोऽपि विशेषाधिकोऽनन्तरोक्तकर्मत्रयभागापेक्षया । तथा वेदनीयेऽपि कर्मणि यो भाग आभजति सर्वेषामपि शेषकर्मभागानामुपरि वर्तते, मोहनीयभागापेक्षयाऽपि विशेषाधिक इत्यर्थः, अन्यथा तस्य सुखदुःखवेद्यतया

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220