Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
शतकनामा पञ्चमः कर्मग्रन्थः
नेत्याह-मुत्तुं नरअमरतिरियाउं' ति नरामरतिर्यगायूंषि मुक्त्वा तेषां ह्युत्कृष्टाऽपि स्थितिः शुभैव, विशुद्धिलक्षणस्य तत्कारणस्य शुभत्वात् । यद्वा प्रस्तुतायुषां स्थितिवृद्धौ रसोऽपि वर्धते स च कषायापचयरूपाविशुद्धया जघन्यत्वेन शुभः सुखजनकत्वादित्यतोऽप्यायुत्रयस्थितेरुत्कृष्टाया अपि शुभत्वमिति गाथार्थः ॥५२॥
अथ संक्लेशेन कषायोदयरूपेण स्थितयो बध्यन्त इत्युक्तम्, कषायाश्च योगसहचरिता एवेत्पतस्तं योगं सर्वजीवेष्वल्पबहुत्वद्वारेण चिन्तयन्नाह्——
सुहमनिगोयाइखणप्पजोग बायरयविगलअमणमणा । अपज्ज लहु पढमदुगुरु पज हस्सियरो असंखगुणो ॥५३॥
८९
सुहु० इह ० ' अपज्जलहु' ति पदस्य सर्वसम्बन्धात् सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तस्य सर्वजघन्यवीर्यस्य यक्षणे = प्रथमोत्पनिस्म्ये यः सर्वजवन्यो योगः स सर्वस्तोकः, ततो बादरस्य तथैवाऽपर्याप्तादिविशेषणस्यादिक्षणभावी जघन्ययोगोऽसंख्येयगुणो, गुणकारश्चात्र सर्वत्रापि क्षेत्रपल्योपमा - संख्येयभागरूपः प्रत्येकं ग्राह्यः एवं द्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिनामप्यपर्याप्तादिविशेषणविशिष्टानां प्रथमसमयभावी जघन्ययोगः सर्वत्र यथोत्तरमसंख्येयगुणः । ततः 'पढमदुगुरु' त्ति प्रथमयोर्द्वयोः सूक्ष्मबादररूपयोरपर्यांप्तादिविशेषणविशिष्टयोरुत्कृष्टयोगोऽसंख्येयगुणोऽयमर्थः, लब्ध्यपर्याप्त संज्ञिपञ्चेन्द्रियप्रथमक्षणभाविजयन्ययोगाल्लब्ध्यपर्याप्तसूक्ष्मनिगोदस्योत्कृष्टयोगोऽसंख्येयगुप्णस्ततोऽपि बादरस्योत्कृष्टयोगोऽसंख्येयगुणस्त तोऽपि 'पज हस्सियर' त्ति पर्याप्तस्य सूक्ष्मनिगोदस्य जघन्ययोगोऽसचचेयगुणस्तस्मादपि पर्याप्तस्य बादरस्य जघन्ययोगोऽसंख्येयगुणस्ततोऽपि पर्याप्तस्य सूक्ष्मनिगोदस्योत्कृष्टोऽसंख्येयगुणस्तदनु च पर्याप्तवा दरस्यो त्कृष्टोऽसंख्येयगुणः || ५३ ||
असमत्ततसुकोसो पज्ज जहलियरु एव ठिठाणा । अपजेयर संखगुणा परमपजबिए असंखगुणा ॥५४॥
-
नतोऽपि अस० असमाप्तानां त्रसानां द्वित्रिचतुरसंज्ञिसंज्ञिनामुत्कृष्टयोगो यथोत्तरमसंख्येयगुणः । ततः प्रज्ज जनियर' त्ति तेषामेव द्वि- त्रिः चतुरिन्द्रियासंज्ञिसंज्ञिनां पर्याप्तानां जघन्ययोगो यथोत्तरमसंख्येयगुणस्ततस्तेषामेव पर्यान्तानामुत्कृष्टयोगो यथोत्तरमसंख्येयगुणः । इह स्थापना →

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220