Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुणरत्नप्रिविरचित-अवचूण्युपेतः अपमाइ हारगदुगं दुनिइअसुबन्नहासरइकुच्छा। भयमुवधायमपुज्वो अनियट्टी पुरिससंजलणे ।।७०॥
अप० अप्रमत्तः प्रमत्ताभिमुख आहारकद्विकमस्य शुभत्वेन तन्मन्दरसस्य संक्लेशबध्यत्वात्, अस्य प्रमत्ताभिमुखस्यैवासी संक्लेशो लभ्यते । निद्राद्विकादीनामशुभत्वात् तज्जघन्यरसस्यातिविशुद्धिजन्यत्वात्, क्षपकाऽपूर्वस्यैव तद्विशुद्धिः । पुरुषवेदसञ्ज्वलनचतुष्करूपस्य प्रकृतिपञ्चकस्य स्वस्वबन्धव्यवच्छेदसमये क्षपकोऽनिवृत्तिबादरो मन्दरसं बध्नाति ।।७०।।
विग्धावरणे सुहुमो मणुतिरिया सुहुमविगलतिगआऊ । बेउन्विछक्कममरा निरया उज्जोयउरलदुगं ॥७१॥
बिग्घाः विघ्नादिचतुर्दशप्रकृतीनां तद्भन्धकेषु क्षपकसूक्ष्मस्यैव जघन्यरसबन्धयोग्यविशुद्धिकत्वम् । विकलत्रिकादिषोडशप्रकृतीनां तिर्यग्नरा एव जघन्यरसबन्धकाः, तिर्यग्नरायुर्वर्जशेष१४प्रकृतीनां देवनारका भवप्रत्ययाद् बन्धका न भवन्ति, तिर्यग्नरायुषी अपि जघन्यस्थितिके एव जघन्यरसे बध्येते, जघन्यस्थितिकतिर्यग्नरेषु देवनारका नोत्पद्यन्त एवेति तिर्यग्नरा एव इत्युक्तम् । औदारिकद्रिकमुद्योतं च शुभप्रकृतित्वेन संक्लेवोनैव जघन्यरसं बध्यते, तद्योग्यसंक्लेशो देवनारकाणामेव, तिर्यग्नराणां तु तावति संक्लेशे वर्तमानानां नरकगतियोग्यबन्धकत्वात् । ॥१॥
तिरिदुगनिअं तमतमा जिणमविरय निरय विणिगथावरयं । आसुहुमायव सम्मो व सायथिरसुभजसा सिअरा ॥७२॥
तिरि० तिर्यद्विकम्, नीचैर्गोत्रं चौपशमिकसम्यक्त्वा[भिमुखा] मिथ्यात्ववेदनचरमसमये वर्तमाना जघन्यरसं बध्नन्ति, तदैव तेषां तद्वन्धयोग्यत्वात्, अन्यदा त्वयं तावत्या विशुद्धयोच्दै!वनरद्विकाद्यपि बघ्नीयात्, अयं चाल्पेऽपि मिथ्यात्वे तिर्यग्गतिप्रायोम्पस्यैव बन्धक इति । अविरतो नरकबद्धायुस्तत्र च जिगमिषु: सम्यक्त्ववभनाभिमुखस्तीर्थ मन्दरसं बध्नाति, नगन्धकेषु तस्यैवातिसंक्लिष्टत्वात् । नारकान् विना गतित्रयवर्तिन एकेन्द्रियजातिस्थावरनानोर्मन्दरसबन्धका:, नारकाणामेकेन्द्रियादावनुत्पत्ते:, शेषगतित्रयवर्तिनः परावर्त्तमानमध्यमपरिणामास्तस्य तथाविधस्य बन्धकाः, अतिसंक्लिष्टानां तदुत्कृष्टानुभागबन्ध१.०संक्लेशे वर्तमानानां तिगतियोग्पबन्धकल्लात-पा० ।

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220