Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुणरत्नसूरिविरचित-अवचूण्र्युपेतः
बन्धकालस्तदाह
तिरिनरयत्तिजोयाणं नरभवजुय सचउपल्ल तेसवें । धावरचउइगविगलायवेसु पणसीइसयमयरा ॥५६।।
तिरि० तिर्यात्रक-नरकत्रिकायोतलक्षणानां सप्तप्रकृतीनामुत्कृष्टोऽबन्धकालो नरभवयुतं सचतुःपल्यं त्रिषष्ट्यधिकं सागरशतं भवतीति, कथमिति चेदुच्यते - इह कश्चित् त्रिपल्यायुमिथुनो भवप्रत्ययादेवैताः प्रकृतीरबद्धा तद्भबान्त्यमुहूर्ते सम्यक्त्वं प्राप्य सौधर्मे पल्पस्थितिर्देव उत्पद्यते, नत्रापि सम्यक्त्वप्रत्ययादेता न बध्नाति, ततोऽप्रतिपतितसम्यक्त्वो नरो भूत्वा चारित्रेण नवमग्रैवेयकं गतः, प्रथममुहूर्तोज़ मिथ्यात्वं गच्छति, अग्रे वारद्वयं षट्षष्टिसागरमानस्योत्कृष्टसम्यक्त्वकालस्यान्यथाऽनुपपद्यमानत्वेन तस्येह मिथ्यात्वगमनं विधीयते, तत्र च ३१सागरोपमाणि यावन्मिथ्यागप्यसौ भवप्रत्ययादमर्न बध्नाति । पुनस्तद्भवान्त्यमुहूर्ते सम्यक्त्वं प्राप्य नरो भूत्वा चारित्रेण वारद्वयं विजयादिगमनेन ६६ अतराणि प्रपूर्य नरेष्वागतः, कार्मग्रन्धिकमतेन सम्यक्त्वात् प्रच्युत्य मुहूर्तमेकं मिश्रभावं गत्वा पुनः प्राप्य(प्त)सम्यक्त्वो देश-सर्वविरतिभावान वारत्रयमच्युतगमनेन द्वितीयं ६६सागरमानं सम्यक्त्वकालं यदा पूरयनि तदा क्वचिद् भवप्रत्ययात् क्वचित् सम्यक्त्वमिश्रप्रत्ययादेतत्प्रकृतिसप्तकस्योत्कृष्टोऽबन्धकाल: संगच्छत इति । उक्तं च'पलिआई तिन्नि भोगावणिम्मि भवपच्चयं पलियमेगं सोहम्मे सम्मत्तेण नरभवे सबविरईए ॥१॥ मिच्छी भवपच्चयओ गेविन्जे सागराई इगतीसं अंतमुहतूणाई सम्मतं तम्मि लहिणं ॥२॥ विरयनरभवंतरिओ अणुत्तरसुरो उ अयरछावट्ठी मिस्सं मुहुत्तमेगं फासियमणुओ पुणो विरओ ॥३॥ छावट्ठी अयराणं अच्चुए विरयनरभवंतरिओ तिरिनरयतिगुज्जोआण एसकालो अबंधम्मि' ॥॥
एवं स्थावरचतुष्कैकेन्द्रियजातिबिकलेन्द्रियजात्यातपानां प्रकृतीनां पञ्चेन्द्रियेषत्कृष्टोऽब- न्धकालो नरभवयुतं सचतु:पल्यं १८५ अतराणाम् । नवरं कश्चित् षष्टपृथिवीनारको द्वाविंशत्यतराणि यावद्भवप्रत्ययादेतत्प्रकृतिन वकमबध्वा तद्भवान्त्यमुहूर्ते लब्धसम्यक्त्वो नरागतौ देशविरत्या चतु:पल्य- स्थितिषु देवेषु देवत्वमनुभूयाऽप्र तिपतितसम्यक्त्व एव नृषुत्पद्य सम्पूर्णसंयमानुभावात् प्रागुक्तक्रमेण नवमग्रैवेयकादिषूत्पद्य शेषं १६३अतरशतं यदा पूरयति तदैतत्प्रमाणमवगन्तव्यम् । यदुक्तम् - १- ०क्त्वो मनुष्येषूत्पद्य देशविरतिभासाद्य चतुः५० -पाः ।

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220