Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुणरत्नसूरिविरचित-भवचूण्युपेतः
१, जुगुप्सा २ मिध्यात्वं बिना मोहध्रुवा : १८ । 'अबुच्छिन्नो उदओ पयडीणं जाण ता धुवोदईया | वुच्छिन्नो वि हु संभव जाण अधुवोदया ताओ (००० १५५ ] ||६|||७||
७२
तसवन्नवीस सगतेयकम्म धुवबंधि सेस वेयतिगं । आगिइतिग वैयणियं दुजुयल सग उरल सास चऊ ॥८॥
खगईतिरिदुग नीयं धुवसंता सम्म मीस मणुपदुगं । विविकार जिणाऊ हारसगुच्चा अधुवसंता ॥९॥
१
तसः खगः 'सगतेअकम्म' ति तैजसशरीर १ कार्मणशरीर २ तैजससंघानन३ कार्मणसंघातनष्४तैजसतैजसबन्धन५ कार्मणकार्मणबन्धन६ तैजसकार्मणबन्धन७, वर्ण४ तैजस-कार्मणयोरुक्तत्वाच्छेषाः ४१, 'आगिइ निग' त्ति 'आगि संघयणजाइ' १७ [गाथा - ३], 'दुजुयल' त्ति हास्य- रत्यरतिशोक४, 'सग उरल' त्ति औदारिकशरीर १ औदारिकाङ्गोपाङ्गर औदारिकसङ्घातन ३ औदारिकौदारिकबन्धन४औदारिकतैजसबन्धन५ औदारिककार्मणबन्धन६ औदारिकतैजसकार्मणबन्धनानि ७, 'सास चऊ' 'सासं उज्जोआयवपरघा' [ गाथा - ३] ध्रुवसत्ता १३० । 'विउव्विकार' त्ति देवद्विकं नरकद्विकं वैक्रियसप्तकमौदारिकवत्, एवमाहारकसप्तकमपि, अध्रुवसत्ता २८ । इह वैक्रियैकादशमुच्चैर्गोत्रं चाऽप्राप्तत्रसभावानामनाद्येकेन्द्रियाणां प्राप्तत्रसत्वानामपि विसंहितैतत्सत्तानां स्थावरभावगतानां सत्तायां न लभ्यते, तदन्येषां समस्ति । तथा जिनकर्माऽपि सम्यक्त्वसम्भवेऽपि केषाञ्चित्तिर्यगादीनां सत्तायां नास्ति, परेषामस्ति । एवं सम्यक्त्वमिश्रे अप्यभव्यानामनादिमिथ्यादृशां शेषाणामयुद्वलिततत्पुआनां न स्तः, शेषाणां तु भवतः । नरद्विकं तेजोवायूनां न लभ्यते । आहारकसप्तकं संयमिनामपि केषाञ्चिदेव । देवनारकायुषी न स्थावराणां । तिर्यगायुस्तु नाहमिन्द्रदेवानाम् । नरायुर्न तेजोवायुसप्तमक्ष्मानारकाणाम् । सर्वथैवैतेष्वेतद्बन्धाभावादित्यासामध्रुबसत्ताकता शेषास्तु स्वस्वसत्ताच्छेदं यावत्सर्वजीवानां सदा लभ्यमान तथा ध्रुबसत्ताकाः ||८|| ९ ||
7
१. ० परघानि उच्छवासद्योततपपराघातरूपोच्छ्रासचतुष्कं ध्रुवसत्ताकाः १३० पा० २ ० विसंयोजितनत्स० पा०|

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220