SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-भवचूण्युपेतः १, जुगुप्सा २ मिध्यात्वं बिना मोहध्रुवा : १८ । 'अबुच्छिन्नो उदओ पयडीणं जाण ता धुवोदईया | वुच्छिन्नो वि हु संभव जाण अधुवोदया ताओ (००० १५५ ] ||६|||७|| ७२ तसवन्नवीस सगतेयकम्म धुवबंधि सेस वेयतिगं । आगिइतिग वैयणियं दुजुयल सग उरल सास चऊ ॥८॥ खगईतिरिदुग नीयं धुवसंता सम्म मीस मणुपदुगं । विविकार जिणाऊ हारसगुच्चा अधुवसंता ॥९॥ १ तसः खगः 'सगतेअकम्म' ति तैजसशरीर १ कार्मणशरीर २ तैजससंघानन३ कार्मणसंघातनष्४तैजसतैजसबन्धन५ कार्मणकार्मणबन्धन६ तैजसकार्मणबन्धन७, वर्ण४ तैजस-कार्मणयोरुक्तत्वाच्छेषाः ४१, 'आगिइ निग' त्ति 'आगि संघयणजाइ' १७ [गाथा - ३], 'दुजुयल' त्ति हास्य- रत्यरतिशोक४, 'सग उरल' त्ति औदारिकशरीर १ औदारिकाङ्गोपाङ्गर औदारिकसङ्घातन ३ औदारिकौदारिकबन्धन४औदारिकतैजसबन्धन५ औदारिककार्मणबन्धन६ औदारिकतैजसकार्मणबन्धनानि ७, 'सास चऊ' 'सासं उज्जोआयवपरघा' [ गाथा - ३] ध्रुवसत्ता १३० । 'विउव्विकार' त्ति देवद्विकं नरकद्विकं वैक्रियसप्तकमौदारिकवत्, एवमाहारकसप्तकमपि, अध्रुवसत्ता २८ । इह वैक्रियैकादशमुच्चैर्गोत्रं चाऽप्राप्तत्रसभावानामनाद्येकेन्द्रियाणां प्राप्तत्रसत्वानामपि विसंहितैतत्सत्तानां स्थावरभावगतानां सत्तायां न लभ्यते, तदन्येषां समस्ति । तथा जिनकर्माऽपि सम्यक्त्वसम्भवेऽपि केषाञ्चित्तिर्यगादीनां सत्तायां नास्ति, परेषामस्ति । एवं सम्यक्त्वमिश्रे अप्यभव्यानामनादिमिथ्यादृशां शेषाणामयुद्वलिततत्पुआनां न स्तः, शेषाणां तु भवतः । नरद्विकं तेजोवायूनां न लभ्यते । आहारकसप्तकं संयमिनामपि केषाञ्चिदेव । देवनारकायुषी न स्थावराणां । तिर्यगायुस्तु नाहमिन्द्रदेवानाम् । नरायुर्न तेजोवायुसप्तमक्ष्मानारकाणाम् । सर्वथैवैतेष्वेतद्बन्धाभावादित्यासामध्रुबसत्ताकता शेषास्तु स्वस्वसत्ताच्छेदं यावत्सर्वजीवानां सदा लभ्यमान तथा ध्रुबसत्ताकाः ||८|| ९ || 7 १. ० परघानि उच्छवासद्योततपपराघातरूपोच्छ्रासचतुष्कं ध्रुवसत्ताकाः १३० पा० २ ० विसंयोजितनत्स० पा०|
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy