SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मग्रन्थः चन्नचतेयकम्माऽगुरुलहुनिमिणोवघायभयकुच्छा । मिच्छकसायावरणा विग्धं धुवबंधि सगचत्ता ॥२॥ बन्न 'नियहेउसंभवे विहु भर्यागज्जो जाण होइ पडणं । घोता अघुवाओं धुवा अभयणिज्जबंधाओं ॥ [पं०सं०गा० १५३ ] ||२|| तणुवंगागिइसंघयणजाइगइखगइ पुब्वि जिणसास | उज्जोयायवपरघातसवीसा गोय वेयणियं ॥ ३ ॥ ७१ तणुः तनुत्रिकं, तैजसकार्मणयोर्ध्रुबबन्धिनीषूक्तत्वात् ॥३॥ हासाइजुयलदुगवेयआउ तेवुत्तरी अधुवबंधा । भंगा अणाइसाई अनंतसंतुत्तरा चउरो ||४|| हासा० अनाद्यनन्त १ अनादिसान्तर साद्यनन्त ३ सादिसान्त४रूपा: भगाः ४ ||४|| अथ यत्रोदये बन्धे वा ये भङ्गाः घटन्ते तानाह पढमबिया भुवउदसु धुवबंधिसु तइयवज्ज भंगतिगं । मिच्छम्मि तिन्नि भंगा दहावि अधुवा तुरियभंगा ॥५॥ पढमः प्रथमोऽभव्यस्य, द्वितीयो भव्यस्य, ध्रुवोदयत्वेन सादित्वाभावाच्छेषयोरसम्भवः । 'तइयवज्जति' सादित्वेऽनन्तत्वाभावात् तृतीयवर्जनम् । मिथ्यात्वे भङ्गाः ३, साद्यनन्तस्याभावात् । 'दुहावि अधुव' त्ति, द्विधाऽपि बन्धमुदयं चाश्रित्याऽध्रुवत्वात् सादिसान्ताः ||५|| निर्माण थिरअधिर अगुरुय सुहअसुहं तेय कम्म चडवन्ना । नाणंतराय दंसण मिच्छं धुबउदय सगवीसा ॥ ६ ॥ थिरसभियर विणु अध्रुवबंधी मिच्छ विणु मोहधुवबंधी । fastaure मी सम्मं पणनवइ अधुवुदया ॥७॥ निमिण० थिर स्थिरास्थिरशुभाशुभचतुष्कं विनाऽध्रुवा : ६९ । कषायाः १६, भयं
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy