Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 114
________________ ७६ गुणरत्नसूरिविरचित-अवचूण्र्युपेतः ___'नामधुवोदय' ति 'निमिण थिरअथिर अगुरुअ सुहअसुहं तेअ कम्म चउबन्ना' [गाथा-६] इति १२, ‘चउतणु' त्ति 'तणुबंगागिइ संघयण' [गाथा-३] इति १८, 'जोयतिगं' = 'उज्जोआपवपरधा' [गाथा-३] ३, पुद्गलविपाकि ३६, आसां शरीरपुद्गलेषु विपाकदर्शनात् ।।२१।। अथ भूयस्कारादीन् मूलप्रकृतिष्वाह - मूलपयडीण अडसत्तछेगबंधेसु तिन्नि भूगारा। अप्पतरा तिय चउरो अवट्ठिया न हु अवत्तन्वो ॥२२॥ मूल• उपशान्तादावेक बद्ध्वा पतितस्य षविधबन्धे प्रथमसमये प्रथमो भूयस्कारो, द्वितीयादिसमयेष्ववस्थितः । ततोऽपि सप्तविधं बध्नत आद्यसमये द्वितीयो भूयस्कारो, द्विसमयादिष्ववस्थितः । ततोऽप्यष्टविधं बध्नत आद्यसमये तृतीयो, द्विसमयादिष्ववस्थितः ।[तथाऽऽयुर्बन्धकाले]ऽष्टविधं बध्वा सप्तविधबन्धे आयसमये प्रथमोऽल्पतरो, द्वितीयादिष्ववस्थितः । एवं सप्तविधबन्धात् षड्विधे बन्धे द्वितीप: । षड्विधादेकविधे तृतीयः । एकविधमेव बध्नतो द्वितीयादिषु समयेषु चतुर्थोऽप्यवस्थित बन्धो लभ्यते । अवक्तव्यो मूलप्रकृतीनां नास्ति, तासां सर्वधाऽबन्धको भूत्वा पुनर्बन्धाभावात् ॥२२॥ एगादहिगे भूओ एगाईंऊणगम्मि अप्पतरो। तम्मत्तोऽवट्ठियओ पढमे समए अवत्तञ्चो ॥२३॥ एगाः 'पढमे समए अवत्तव्यो' त्ति उत्तरप्रकृतीनां बन्धव्यवच्छेदं कृत्वा पुन: प्रतिपाते मरणे वा बन्धमारभमाणस्याद्यसमयेऽवक्तव्यः ।।२३।। नव छ चउ दंसे दु दु ति दु मोहे दु इगवीस सत्तरस । तेरस नव पण चउ ति दु इको नव अट्ट दस दुन्नि ॥२४॥ नव० अपूर्वकरणद्वितीयादिभागेषु चतुर्विधं बध्वा पतितस्य मिश्रं यावत् षड्विधं बध्नतो दर्शनावरणे प्रथमसमये प्रथमो भूयस्कारो, द्वितीयादिष्ववस्थित: । ततोऽपि सास्वादनमिथ्यात्वयोर्नवविधं बध्नतस्तथैव द्वितीय: । एवं नवविधबन्धात् षड्विधबन्धे आद्योऽल्पतरः । षड्विधबन्धाच्चनुर्बिधबन्धे द्वितीयोऽल्पतरः । विष्वपि बन्धस्थानेषु द्वयादिसमयेषु त्रयोऽवस्थिता: । उपशान्ते दर्शनावरणीयस्याबन्धको भूत्वा पतितस्य चतुर्विधं बध्नतः प्रथमसमये प्रथमोऽवक्तव्यः, तस्यैवायु:क्षये देवलोकं गतस्य षविध बनतो द्वितीयोऽवक्तव्यः ।

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220