Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 360
________________ 171 शब्दालङ्कारदर्शनम् सम्बद्धव्यापाराश्रयेण दीर्घसमासाऽपि वा। तदाक्षेपाविनाभाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या / सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी / स हि सर्वरससाधारणः सर्वसङ्घटनासाधारणश्चेत्युक्तम् / प्रसादातिक्रमे ह्यसमासाऽपि सङ्घटना करुणविप्रलम्भशृङ्गारौ न व्यनक्ति / तदपरित्यागे मध्यमसमासापि न न [तत् ! ] प्रकाशयति / तस्मात् सर्वत्र प्रसादोऽनुसतव्यः / अत एव च यो यः शस्त्रं बिभत्तिं 5 स्वभुजगुरुमद इत्यादौ यद्योजसः स्थितिर्नेष्यते, तत्प्रसादाख्य एव गुणो न माधुर्यम् / न चाऽचारुत्वमभिप्रेतरसप्रकाशनात् / तस्मात् सङ्घटनाया यथोक्तादौचित्याद्विषयनियमोऽस्तीति तस्या अपि रसव्यञ्जकत्वम् / तस्याश्च रसाभिव्यक्तिनिमित्तभूताया योऽयमनन्तरोक्तो नियमहेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानमप्यविरुद्धम् / नियामकान्तरमप्यस्तीत्याह 10 विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति / काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा / / वक्तवाच्यगतौचित्ये सत्यपि विषयाश्रितर्मन्यदौचित्य सङ्घटनां नियच्छति / यतः काव्यस्य प्रभेदाः-मुक्तकं संस्कृतप्राकृताऽपभ्रंशनिबद्धं संदानितकविशेषककलापककुलकानि पर्याबन्धः परिकथा खण्डकथासकलकथे सर्गबन्धोऽभिनेयार्थमाख्यायिकाकथे इत्येवमादयः। 15 तदाश्रयेणापि सङ्घटना विशेषवती भवति / द्वाभ्यां क्रियासमाप्तौ सन्दानितकम् / त्रिभिविशेषकम् / चतुर्भिः कलापकम् / पञ्चप्रभृतिभिः कुलकम् / इति क्रियासमाप्तिकृता भिद इति द्वन्द्वेन निर्दिष्टाः / अवान्तरक्रियासमाप्तावपि वसन्तवर्णनायेकवर्णनीयोद्देशेन प्रवृत्तः पर्याबन्धः / एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणाऽनन्तवृत्तान्तवर्णनप्रधाना परिकथा / एकदेशवर्णना खण्डकथा / समस्तफलान्तेतिवृत्तवर्णना सकलकथा / द्वयोरपि 20 प्राकृतप्रसिद्धत्वाद् द्वन्द्वेन निर्देशः। पूर्वेषां तु मुक्तकादीनां भाषायामनियमः। महाकाव्यरूपः पुरुषार्थफलः समस्तवस्तुवर्णनाप्रधानः सर्गबन्धः संस्कृत एव / अभिनेयार्थं नाटकादिदशरूपकं नाटिकातोटकरासकप्रकरणिकाद्यवान्तरप्रपञ्च 1. तस्या दीर्घसमाससङ्घटनाया य आक्षेपस्तेन विना यो न भवति व्यङ्ग्याभिव्यञ्जकस्तादृशो रसोचितो रसव्यञ्जकतयोपादीयमानो वाच्यस्तस्य यासावपेक्षा दीर्घा सङ्घटनां प्रति, सा वैगुण्ये हेतुः // 2. व्यञ्जकस्य स्त्रवाच्यस्यैवाप्रत्यायनादिति भावः / -स्ववाच्यस्यैवाप्रतिपादनादिति-ग // 3. प्रसादेनैव स रसः प्रकाशितो न न प्रकाशित इत्यर्थः // 4. यदि गुणाः सङ्घटनैकरूपास्तथाऽपि गुणनियम एव सङ्घटनाया नियमः / गुणाधीनसङ्घटनापक्षेऽप्ये सङ्घटनाया नियामकत्वेन यदक्तवाच्यौचित्यं हेतुस्वेनोक्तं तद्गुणानामपि नियमहेतुरिति पक्षत्रयेऽपि न कश्चिद्विप्लव इत्येतद्गुणानाश्रित्य तिष्ठन्तीत्यर्थाविरोधप्रतिपादकस्य गुणाश्रयेण व्यवस्थानमप्यविरुद्धमित्यस्य तात्पर्यम् / -विप्लव इति तात्पर्यम् / ग. // 5. संघातविशेषः काव्यप्रभेदरूपः / ख. पुस्तके एव // 6. विषयाश्रयमप्यन्य-स्त्र.॥

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550