Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 496
________________ अर्थालङ्कारनिर्णयः .307 वृत्तिभेदवैचित्र्यं चाकिञ्चित्करम् / श्रुतिदुष्टादिवर्जनं च किमर्थम् / तेन रसभावनाख्यो द्वितीयोऽपि व्यापारो यद्वशादभिधापि विलक्षणैव / तच्चैतद्भावकत्वं रसान् प्रति यत् काव्यस्य तद्विभावादीनां साधारणत्वापादनं नाम / भाविते च रसे तस्य भोगो योऽनुभवस्मरणप्रतिपत्तिभ्यो विलक्षण एव दूतिविस्तरविकाशनामा रजस्तमोवैचित्र्यानुविद्धसत्त्वमयनिजचित्स्वभावनिर्वृतिविश्रान्तिलक्षणः परब्रह्मास्वादसविधः स एव च प्रधान- 5 भूतोंऽशः सिद्विरूप इति / तथा चाह अभिधा भावना चाऽन्या तेंद्भोगीकृतिरेव च / अभिधाधामतां याते शब्दार्थालङ्कृती ततः // ततोऽशत्रयमध्यादित्यर्थः / भावनाभाव्य ऐषोऽपि शृङ्गारादिगणो मतः। तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान्नरः / / इति / तत्र इति तेषु पक्षेषु / पूर्वपक्षः इति / स्थाय्येव विभावानुभावादिभिरुपचितो रस इति प्रथमो व्याख्याप्रकार इत्यर्थः / अयम् इति / अपरे हि व्याख्याप्रकाराः केचिदुपाध्यायभट्टतोतेनैव निरस्ताः / केचिच्च कथञ्चिदभ्युपगम्यन्ते / प्रथम एव च प्रकार इदानी हेयतया चक्षुषोरग्रतः परिस्फुरित इतीदमा तस्य निर्देशः / 15 तषणम् इति / विभावाद्ययोगे इत्यादि उपायवैलक्षण्यादिति / यथा प्रतीतिमात्रत्वेनाविशिष्टत्वेऽपि प्रात्यक्षी आनुमानिकी आगमोत्था उपमानप्रभवा प्रतिभा न कृता योगिप्रत्यक्षजा प्रतीतिरुपायवैलक्षण्यादन्यान्यनामिका, तद्वदियमपि प्रतीतिचर्वणास्वादभोगापरनामा भवतु तन्निदानभूताया हृदयसंवादाद्युपकृताया विभावादिसामग्र्या लोकोत्तररूपत्वादित्यर्थः / रसः इति रसः स्यान्न तृतीया गतिरिति सम्बन्धः / तच्च नित्यत्वम- 20 सत्त्वं च रसस्य भवतापि नाभ्युपगम्यत इत्युत्पत्त्यभिव्यक्ती कथञ्चिदङ्गीकर्तुमुचिते इत्यर्थः। प्रतीतिरप्यभ्युपगन्तुं योग्यैवेत्याह- न चाऽप्रतीतम् इति / किन्तु पिशाचवदव्यवहार्यमेव भवेदित्यर्थः / गुणानाम् इति / सत्त्वरजस्तमसाम् / संसर्गादिः इति / यथा भावनानियोगादिप्रधाने शास्त्रे फलस्यापूर्वलक्षणस्य प्रधानस्य भावनादेवैकत्वात् संसर्गो भेदो वा वाच्यार्थ- 25 स्तद्वदेवात्र व्यापारप्रधाने काव्ये नियतश्रोतृगतप्रतिष्ठालक्षणसिद्धिपरमफलहेतोश्चर्वणास्वादापरपर्यायभोगलक्षणस्य फलस्य करणादेवैकत्वात् शृङ्गारादी रसः काव्यार्थो मत 1. कर्तरि षष्ठी // 2. भोगीकरणम् // 3. अभिधैव धाम ययोरभिधाया उपरीत्यर्थः // 4. शोभावचनोऽलङ्कतिशब्दस्तेन दोषाभावो गुणाश्च गृहीताः // 5. अपिः पुनरर्थे // 6. मीमांसारूपे // .7. दृष्टान्तद्वयं वक्ष्यमाणदार्शन्तिकस्य // 8. अयं सहृदय इत्येवरूपा //

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550