Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad
View full book text
________________ 8. 17 22 प्रमाणानामुदाहरणानां च पद्यांशानामकाराद्यनुक्रमेण संपूर्तिः। 345 विजितात्मभवद्वेषिगुरुपादहतो जनः / हिमापहामित्रधरैर्व्याप्तं व्योमाधिगच्छति / / [सर. कण्ठा] 11 26 विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा / तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति // - [ध. 86] 179 विभावभावानुभावसञ्चा?चित्यचारुणः / विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा // [ध्व. 66) विमिश्रः श्यामान्तेष्वररी[र]पुटसीत्कारविरुतैः / [वामनका.सू 2 2 4] विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् / स विभिन्नाश्रयः कार्यस्तस्य पोषेऽप्यदोषता // विरोधमविरोधं च सर्वत्रेत्थं निरूपयेत् / विशेषतस्तु शृङ्गारे सुकुमारतरो ह्यसौ // [ध. 85] विरोधिरससम्बन्धिविभावादिपरिग्रहः / (पूर्वार्धम् ) विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् // (उत्तरार्धम् ) [ध्व. 74] 89 26, विवक्षा तत्परत्वेन नाङ्गित्वेन कथञ्चन / काले च ग्रहणत्यागौ नातिनिर्वहणैषिता // [ध्व. 41] विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् / बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला // . [ध्व. 76] 178 26 वेगादुडोय गगने चलण्डामरचेष्टितः / अयमुत्तपते पत्री ततोऽत्रैव रुचिं कुरु // ___ 15 18, 19 वेत्रशाककुजे शैले लेशैजेऽकुकशात्रवे / यात कि विदिशो जेतुं तुजेशो दिवि किं तया // [किराता. 15 18] 76 'व्युत्पत्तिर्यस्य नास्ति' 12 25 "शरा वारिधारा" 246 15 शृङ्गारानुकृतिर्या तु स हास्य इति संज्ञितः / / रौद्रस्यापि तु यत् कर्म स ज्ञेयो करुणो रसः // [भ.ना.शा. 6 40] 127 शोभा पुष्यत्ययमभिनवः सुन्दरीणां प्रबोधः / [वामनका.सू. 2 2 4] 16 श्रव्यं नातिसमस्तार्थशब्दं मधुरमिष्यते / आविद्वदङ्गानाबालप्रतीतार्थ प्रसादवत् // [भामहका. 2 3] 91 श्रितक्षमा रक्तभुवः शिवालिङ्गितमूर्तयः / विग्रहक्षपणेनाद्य शेरते ते गताऽसुखाः // 15 15 श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततमृषभहीनं भिन्नकीकृत्य षड्जम् / प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रे गधा माधवाय // [शि.पा.व. 11 1] 33 9 'सग्गं अपारियाय' समामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् / 6 20

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550