Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 545
________________ परिशिष्टं पञ्चमम् / अवशिष्टानां टिप्पणीनाम् प्रदर्शनम् / "निरूढा इति' इत आरभ्य तो निधायेति ध्वनिरपि' इतिपर्यन्तस्य लेखस्य स्थाने निम्नप्रकारः लेखः ग पुस्तके / 'अन्यत्र विषय इति / कुन्ताः प्रविशन्ति, गङ्गायां [घोषः ], गौर्वाहीकः, गौरेवायस् , आयुर्घतम् , आयुरेवेदमिति पद्यकारो // ' 10 22 तः 11 10 'विकल्पपरम्परा' अस्य स्थाने विकल्पः' इति पाठः / 'युक्तमिति' इत्यारभ्य च 'राम इत्यर्थः' इतिपर्यन्तः पाठो नास्ति ग पुस्तके // 11, 13 तः 16 'लक्षिता...लक्षणयेत्यर्थः' / ग पुस्तके नास्ति अयं पाठः // 11, 17 तः 18 'न चासाविति...परिदृष्टाः / 11, 20 तः 22 अयं पाठो नास्ति। अत्र परिवर्धितपाठस्य चिहं वर्तते, पाठस्तु नास्ति // रूढिः इति' अस्य स्थाने 'रूढिः ईतीति' ग पुस्तके // 12 24 'हन्तुमेव......पुनरुन्नतिः' अत्र उत्तरार्धे 'पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः // ' इति पाठः // 13 20 'च व्याख्येया,' इत्यस्य स्थाने 'चेति' ग. पुस्तके // 14 24 'अयमेव न्यक्कारः' इत्यस्याने 'यदिति' अयं पाठोऽधिको दृश्यते ग. पुस्तके // 15 1 'इति / श्रीनियोगादितीति' इत्यत आरम्य 'बीभत्से' इति पर्यन्तः पाठः, ग पुस्तके तु 23 तमपृष्ठस्य 15 तम्यां पङ्क्तौ 'ग्राम्याणि' इत्यतः अग्रे वर्तते // 'तथा चोक्तम्' अस्य स्थाने 'उक्तं च' अयं पाठः ग. पुस्तके // न सङ्गत सदृशम् उपमानभूतमतस्तस्याः सम्बद्धत्वप्रतिपादनाय तत्कथनम् / असम्बद्धस्य ह्यसम्बद्धमेव सदृशं' ग पुस्तके अयं पाठः 26 तमे पृष्ठे 9 म्यां पङ्क्तो 'मुग्धाया इति / ' इत्यस्मात्प्राग दृश्यते / क पुस्तके तु न शब्दरहितः अयमेव पाठः 25 तमे पृष्ठे 27 तम्यां पङ्क्तौ वर्तते / स एव मूले तत्रैव रक्षितः / . 'अहिंसेति .....वैराग्य द्विविधं परमपरं च' / अयं पाठः ग पुस्तके नास्ति // 321, तः 17 "आरब्धस्य” अस्य स्थाने आर[ब्धोपद्रव ]स्य इति 43 15

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550